Book Title: Naishadhiya Charitam
Author(s): Sheshraj Sharma
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 1062
________________ बसमा सर्व लीला को प्राप्त करती है / उनकी आज्ञा वशवतिनी में राजाओं का वर्णन करने के लिए अवतीर्ण हुई हूँ // 9 // तत्कालवेद्यः शकुनस्वराद्यैराप्तामवाप्तां नृपतिः प्रतीत्य / तां लोकपालेकधुरीण एष तस्यै सपर्यामुचितां दिदेश // 91 // अन्वयः-लोकपालकधुरीणः एपः नृपतिः अवाप्तां तां तत्कालवेयः शकुनिस्वराः आतां प्रतीत्य तस्यः उचितां सपर्या दिदेश। .. व्याया-लोकपालकधुरीणः = लोकपालसदृशः एषः = अयम् नृपतिःभीमो राजा अवाप्ताम् आगताम्, ताम् = शारदाम्, तत्कालवेोः-तस्मिन् समये वेदितुं शक्यः, शकुनि-स्वराः =सत्पक्षिकूजितः, आताम् = आश्वास्या, प्रतीत्य - अभिज्ञाय, तस्य = वाग्देवताय, उचिताम् अर्हाम, सप-- पूजाम् / विदेश-कृतवान् / टिप्पणी-लोकपालकधुरीण = लोकपालः सह एका धुरं वहतीति लोकपालक धुरीणः 'एक धुराच्चेति' खप्रत्ययः तस्येनादेशः। अवाप्ताम् (अव+ आप् + क्तः / तत्कालवेधः = तस्मिन् काले वेद्यः (कर्मधारय स० तत्पु०)। शकुनिस्वराद्यैः = शकुनीनां स्वराः आया येषां तैः शकुनिस्वरायः (बहुव्रीहि ) / प्रतीत्यप्रति+ इ + क्त्वा-ल्यप् / भावा-अतकितामातवती सभा तां वाग्देवतां तामुचित निमित्तः। आतामभिज्ञाय नृपः सपर्या तस्यै यथेष्टां समुपाजहार / / अनुवाब:-लोकपाल के समान राजा भीम अतकित रूप से उस सभा में बायी उस वाग्देवी को उस काल में जानने योग्य शकुनों से विश्वस्त समझकर उनका समुचित सत्कार किया // 91 // दिगन्तरेभ्यः पृथिवीपतीनामाकर्षकोतूहलसिद्धविद्याम् / ततः नितीशः स निजां तनूजां मध्येमहाराजकमाजुहाव // 12 // मन्बया-ततः सः क्षितीशः दिगन्तरेभ्यः पृथिवीपतीनाम् आकर्षकोतूहलसिविद्यां निजां तनूजाम् मध्येमहाराजकम् आजुहाव। . ज्यात्या-ततः- वाग्देवतायाः पूजान्तरम्, नितीशः - भूपतिः, दिगन्तरेभ्यः = नाना दिग्भ्यः पृषिवीपतीनाम्-धरणिभृताम्, आकर्षकोतूहलसिद्धविद्याम् -आकर्षणसिटमन्त्रस्वरूपाम् निजाम्-स्वीयाम्, तनूजाम् - तनयाम् मध्येमहाराजकम् - महाराषसमूहमध्ये, माबुहावनाकारयामास /

Loading...

Page Navigation
1 ... 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098