Book Title: Naishadhiya Charitam
Author(s): Sheshraj Sharma
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 1084
________________ बसमः सर्गः भावः-स्थास्नोस्तदीये हृदि कामरत्योः भक्तं वयो वासकृते प्रसादी। व्यदत्त कुम्भो किल शातकुम्भी प्रत्येतिः को नैव कुचौ तदने // - अनुवादः-दमयन्ती के हृदय में रहने वाले रति और कामदेव के निवास के लिये उनके भक्त यौवनावस्था ने दो कोठे बनाये हैं, कोन व्यक्ति दमयन्ती के स्तनों को उन दोनों के ऊपर विराजमान सुवर्ण के घट के रूप में सम्भावना नहीं करता // 122 // अस्या भुजाभ्यां विजितात् बिसात् किं पृथक् करोऽगृह्यत तत्प्रसूनम् ! / इहेक्ष्यते तन्न गृहं श्रियः केर्न गीयते वा कर एव लोकः ? // 123 / / अन्वयः-अस्याः भुजाभ्यां विजितात् बिसात् पृथक् प्रसूनम् करः अगृह्यत् किम् तत् कैः श्रियः गृहं न ईक्ष्यते कः वा लोके कर एव न कथ्यते / प्यास्या-अस्याः = दमयन्त्या, भुजाभ्याम् = हस्ताभ्याम् विजितात्पराजितात् बिसात् = मृणालात् पृथक् प्रत्येकम्, प्रसूनम् = कुसुमम् कर:- हस्त (बलिः) अगृहात स्वीकृतः किम् इह % अस्याः, भुजयो तत् करत्वेन गृहीतं पप्रम् श्रियः-लक्ष्म्याः शोभायात्र गृहम् = स्थानम् . कः-जनः न ईक्ष्यते - दृश्यते कैः वा लोकः कर एव न गीयते - कर एव न कथ्यते। दमयन्त्या भुजाभ्यां विजित्य तत्प्रसूनं कमल करत्वेन गृहीतम् विजेत्राविजितात् करः गृह्यत इत्यर्थः। टिप्पणी-कर: वलिहस्तां शवः कराः' इत्यमरः।। भावा-कर युगेन हि भीमभुजोबिसात् समवजित्य करः कुसुमं घृतम् / ___करपदेन ततो विनिगद्यतेऽखिलजनं भवनञ्च किलश्रियः // .. अनुवाद:-इस दमयन्ती की भुजाओं ने जीत कर मृडाल से करके रूप में उसका फूल कमल करके रूप में करको ग्रहण किया है क्या इसलिये कौन व्यक्ति उसको कर नहीं करता और कौन उसको लक्ष्मी (शोभा) का गृह नहीं देखता है // 123 // छमेव तच्छम्बरजं बिसिन्यास्तत्पप्रमस्यास्तु भुजाग्रस। उत्कण्टकादुद्गमनेन नालादुत्कण्टकं शातशिखै खैर्यत् // 124 // अम्बय:-बिसिन्या तत् शम्बरजम् छप एव तु अस्याः भुजाग्रसप तत् पपम् यत् उत्कण्कात् नाला उद्गमेन शातशिखः नखः कष्टकितम् /

Loading...

Page Navigation
1 ... 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098