Book Title: Naishadhiya Charitam
Author(s): Sheshraj Sharma
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 1085
________________ नैषधीयचरितं महाकाव्यम् व्याख्या-बिसिन्याः = कमलिन्याः तत् = प्रसिद्धम् शम्बरजम् = जलजम् छद्म= कपटम् एव, ( शम्बरासुरेण मायया विहितम् ) मिथ्याभूतम् / तु= किन्तु तत् = पद्मम् अस्याः = दमयन्याः भुजाग्रसझ% हस्ताग्रस्थलम् यत् उत्कण्टकात उद्गताङ्कुरात् नालात-बिसात् उद्गमेन = उत्पन्नत्वेन शातशिखैः. = तीक्ष्णनखै. कण्टकितार: कारणगुणाः कार्यगुणानारभन्ते इति नियमात् कमलं तुन तथा अतो न तज्जातम् / टिप्पणी-शम्बराज्जातम् शम्बरजम्-सोपपदात् जनेर्ड: "दैत्ये वा शम्बरोऽम्बुनि" इति वैजयन्ती / पक्षे-शम्बरनाम्नोमायाविनो माया कृतम् / भुजानसद्म भुजयोरग्रं भुजाग्रं तदेव सद्म यस्य तत् (बहुव्रीहिः ) उत्कण्टकात् = उद्गतानि कण्टकानि यस्मिन् तस्मात् ( बहुव्रीहिः ) / भाव:छम तच्छाम्बरं वस्तुतः पङ्कजं भीमज़ाया भुजाने दरीदृश्यते / .कण्टकप्ताद् बिसादुद्गतौ तद् भुजो कण्टकैः पङ्कजं नैव तत् तादृशं दृश्यते // अनुवादः-शम्बर ( जल ) से उत्पन्न होने वाला कमलिनी का कमल कपट मात्र मिथ्या भूत है, शम्बरासुर के माया से कल्पित है। कमल का स्थान तो वस्तुतः दमयन्ती का भुजा का अग्रभाग ही है कण्टक युक्त मृडाल से उत्पन्न होने के कारण भुजा तीक्ष्ण अग्रभाग वाले नखों से कण्टक युक्त देखे जाते हैं, कमल कण्टकित नहीं है इसलिये वह मृडाल से उत्पन्न नहीं है। कारण के गुण का कार्य में होना आवश्यक होता है / 124 // जागति मत्र्येषु तुलार्थमस्यां योग्येति योग्यानुपलम्भनं नः / यद्यस्ति नाके भुवनेऽथवाऽधस्तदा न कोतस्कुतलोकबाधः ? // 125 / / अन्वयः-मत्र्येषु अस्याः तुलार्थम् योग्या इति न, योग्यानुपलम्भनम् (वाधः) जागति, नाके अथवा अधो भुवने यद्यस्ति तदा अत्र कोतस्कुतलोकनाथ: न स्यात् / ___व्याख्या-मत्र्येषु = मानवेषु अस्याः -दमयन्त्या तुलार्थम्, योग्या ऊही इति अत्र नः योग्यानुपलम्भनम् = योग्यानुपलब्धिः ( वाधः ) जागति / नाके = स्वर्ग अथवा अधो = पाताले भुवने= लोके यद्यस्ति तदा=तस्मिन् अत्र = स्वयंवरे, कोतस्कुतलोकबाधः = तत्तल्लोकागतजनबाधः, न स्यात् %न भवेत् अतस्तयोरपि अस्या औपम्याऱ्या नास्ति / पूर्वत्रानुपलब्ध्या प्रमाणेन परत्रार्थापत्तिरूपप्रमाणेन त्रिभुवने अस्याः औपस्या काचन नारी नास्ति /

Loading...

Page Navigation
1 ... 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098