Book Title: Naishadhiya Charitam
Author(s): Sheshraj Sharma
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 1068
________________ रामः सर्गः भाव:-पीतवलक्षारुणशितिमणिकिरणानां समूहेन / ' मोरोचनमलयजरसकुकुममृगमदलेपान् पिदधतीम् // मनुवा-पीत-श्वेत-रक्त एवं नील मणियों की कान्ति से लिप्त होने के कारण देह में अङ्गराग के रूप में उपयुक्त गोरोचन चन्दन-कुकुम एवं मृग मदों के उपलेप को पुनरुक्त करती हुई // 98 // स्मरं प्रसूनेन शरासनेन जेतारमश्रद्दधतीं नलस्य / तस्मै स्वभूषादृषदंशुशिल्पं बलद्विषः कार्मुकमर्पयन्तीम् // 99 // अन्वयः-प्रसूनेन शरासनेन नलस्य जेतारम् स्मरम् अश्रद्दधतीम् तस्मै स्वभूषा-दृषदंशुशिल्पं वलिद्विषः कार्मुकम् अपंयन्तीम् / प्यास्या-प्रसूनेन = पुष्पेण, शरासनेन = धनुषा, नलस्य = नैषधस्य, बेतारम् = विजयिनम् स्मरम् = कामम्, अश्रद्दधतीम् = अविश्वसतीम् अतएव स्वभूषादृषदंशुशिल्पम् = निजालङ्कारप्रोतमणिकिरणनिर्मितम् वलिद्विषः इन्द्रस्य, कार्मुकम् -धनुः, तस्मै = स्मराय अर्पयन्तीम् = प्रददतीम् इव / व्यञ्जकाप्रयोमात् गम्योत्प्रेक्षालङ्कारः। टिप्पणी-शरासनेन = शरा अस्यन्तेऽनेनेति शरासनम् तेन, स्वभूषादृषदंशुशिल्पम् = स्वस्य भूषा तस्यां दृषदः तेषामंशुभिः (10 स० 10 तत्पुरुषाः) शिल्पं यस्य तत् (स० तत्पु०) बलिद्विषः= बलि द्वेष्टीति बलि द्विट् तस्य बलिद्विषः ( उपपदसमासः) / सत्सू-इत्यादिना द्विष् धातोः क्विप् प्रत्ययः / भावः-मृदुना कुसुमशरेण नलस्य विजयमश्रद्दधतीम् / निजभूषादृषदुत्थे तस्या इन्द्रस्य कार्मुकं ददतीम् / मनुवाद:-काम द्वारा कोमल पुष्प के धनुष से वीरवर नल के विजय का विश्वास न करती हुई इसलिये काम को अपने भूषण के रत्नों की किरणों से बने दृढ इन्द्र के धनुष को देती हुई // 99 // विभूषणेभ्यो वरमंशुकेषु ततो वरं सान्द्रमणिप्रभासु / सम्यक् पुनः क्वापि न राजकस्य पातुं दृशा धातृकृतावकाशाम् // 10 // .मन्वय:-विभूषणेभ्यः वरम् अंशुकेषु ततः वरं सान्द्रमणि प्रभासु (आसज्य ) राजकस्य दृशा सम्यक् पातुम् क्वापि न धातृकृतावकाशाम् / व्याया-विभूषणेभ्यः = अलङ्कारेभ्यः, तेषु आसज्य ततः परं यथा स्यात्तथा अंशुकेन = वस्त्रेष, आसज्य ततः वरं सान्द्रमणिप्रभासु = सघन रनकान्तिषु

Loading...

Page Navigation
1 ... 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098