________________ बसमा सर्व लीला को प्राप्त करती है / उनकी आज्ञा वशवतिनी में राजाओं का वर्णन करने के लिए अवतीर्ण हुई हूँ // 9 // तत्कालवेद्यः शकुनस्वराद्यैराप्तामवाप्तां नृपतिः प्रतीत्य / तां लोकपालेकधुरीण एष तस्यै सपर्यामुचितां दिदेश // 91 // अन्वयः-लोकपालकधुरीणः एपः नृपतिः अवाप्तां तां तत्कालवेयः शकुनिस्वराः आतां प्रतीत्य तस्यः उचितां सपर्या दिदेश। .. व्याया-लोकपालकधुरीणः = लोकपालसदृशः एषः = अयम् नृपतिःभीमो राजा अवाप्ताम् आगताम्, ताम् = शारदाम्, तत्कालवेोः-तस्मिन् समये वेदितुं शक्यः, शकुनि-स्वराः =सत्पक्षिकूजितः, आताम् = आश्वास्या, प्रतीत्य - अभिज्ञाय, तस्य = वाग्देवताय, उचिताम् अर्हाम, सप-- पूजाम् / विदेश-कृतवान् / टिप्पणी-लोकपालकधुरीण = लोकपालः सह एका धुरं वहतीति लोकपालक धुरीणः 'एक धुराच्चेति' खप्रत्ययः तस्येनादेशः। अवाप्ताम् (अव+ आप् + क्तः / तत्कालवेधः = तस्मिन् काले वेद्यः (कर्मधारय स० तत्पु०)। शकुनिस्वराद्यैः = शकुनीनां स्वराः आया येषां तैः शकुनिस्वरायः (बहुव्रीहि ) / प्रतीत्यप्रति+ इ + क्त्वा-ल्यप् / भावा-अतकितामातवती सभा तां वाग्देवतां तामुचित निमित्तः। आतामभिज्ञाय नृपः सपर्या तस्यै यथेष्टां समुपाजहार / / अनुवाब:-लोकपाल के समान राजा भीम अतकित रूप से उस सभा में बायी उस वाग्देवी को उस काल में जानने योग्य शकुनों से विश्वस्त समझकर उनका समुचित सत्कार किया // 91 // दिगन्तरेभ्यः पृथिवीपतीनामाकर्षकोतूहलसिद्धविद्याम् / ततः नितीशः स निजां तनूजां मध्येमहाराजकमाजुहाव // 12 // मन्बया-ततः सः क्षितीशः दिगन्तरेभ्यः पृथिवीपतीनाम् आकर्षकोतूहलसिविद्यां निजां तनूजाम् मध्येमहाराजकम् आजुहाव। . ज्यात्या-ततः- वाग्देवतायाः पूजान्तरम्, नितीशः - भूपतिः, दिगन्तरेभ्यः = नाना दिग्भ्यः पृषिवीपतीनाम्-धरणिभृताम्, आकर्षकोतूहलसिद्धविद्याम् -आकर्षणसिटमन्त्रस्वरूपाम् निजाम्-स्वीयाम्, तनूजाम् - तनयाम् मध्येमहाराजकम् - महाराषसमूहमध्ये, माबुहावनाकारयामास /