________________ 1 . मेषधीयचरितं महाकाव्यम् बानन्दस्य, वेला = समयः, विषय अलम् = विषादं मा कृथा। एषाम्-समागतानाम, जगतीपतीनाम् = राज्ञाम्, गोत्रं = वुलम् अन्वयम्, चरित्रम् = समाचारम्, मया निगद्यम् = निगदनीयम्, निगदिष्ये, अखिलमानवदुर्जेयोऽयं विषयः मया सम्पादयितव्य इत्यर्थः / टिप्पणी-अगद्यत् = गदेः कर्मणि लङ् / मोदितुम् बेला-मुदेः, "कालसमयवेलासु तुमुन्" इति तुमुन् प्रत्ययः / विषय अलम् "अलं खल्वोः प्रतिषेधयोः प्राचां क्त्वा" इति क्त्वा प्रत्ययः तस्य ल्यबादेशः / जगत्याः पतयः जगतीपतयः तेषां जगतीपतीनाम् (10 तत्पुरुषः ) निगाद्यम् = निपूर्वात् गदे "ऋहलोण्यंत्" इति ण्यत् प्रत्ययः / . भावः-अहमेषां. नृपतीनां सर्वमपेक्षितं गोत्रचरितादि / _वक्ष्ये नव विषाद्यं भवता मोदस्वेति सा भूपति प्राह / / अनुवाद:-उस सरस्वती ने भीम राजा से कहा-यह आपकी प्रसन्नता का समय है विषाद न करो, मैं इन सभी राजाओं के नाम गोत्र चरित्र आदि का परिचय आपकी पुत्री को दिलाऊँगी। 89 // अविन्दतासी मकरन्दलीलां मन्दाकिनी यच्चरणारविन्दे / अत्रावतीर्णा गुणवर्णनाय राज्ञां तदाज्ञावशगाऽस्मि काऽपि // 10 // अन्वयः-असो मन्दाकिनी यस्य चरणारविन्दे मकरन्दलीलाम् अविन्दत तदाज्ञावशगा कापि अहं राज्ञां गुणवर्णनाय अत्र अवतीर्णा अस्मि / म्याल्या असौ प्रसिद्धा, मन्दाकिनी = स्वर्णदी, यस्य = भगवतः चरणारविन्दे = चरणकमले, मकरन्दम् मधु, तस्य लीलां= विलासम्, अविन्दत = प्रासवती तदाज्ञावशगा= तदादेशाधीना, कापि =अनिर्वाच्या, अहम् = एषां राज्ञाम् भूपतीनाम् गुणवर्णनाय = गुणसङ्कीर्तनाय, अत्र स्वयंवरे अवतीर्णा अस्मि = आगताम्मि। टिप्पणी-चरणारविन्दे-चरणी एव अरविन्दे तत् (क० धा० ) / मकरन्दलीलाम् = मकरन्दस्य (पद्ममधुनः) लीला (विलासः) ताम् (10 तत्पु०)। गुणवर्णनाय % गुणानां वर्णनं, तस्मै (10 तत्पु०)। तदाज्ञावशगा -वशंगच्छतीति वशगा, तस्य आशा तदाज्ञा, तदाज्ञया वशगा। अनुवाद:-यह प्रसिद्ध मन्दाकिनी जिसके चरण रूप कमलों के मकरन्द की