Book Title: Naishadhiya Charitam
Author(s): Sheshraj Sharma
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 1012
________________ बशमः सर्गः अन्वयः-तथा निजास्येन नलाननस्य श्रियं लब्धुम् अनीश्वराणां तेषां बहिर्मुखानाम् अनलाननत्वं पुनरुक्तिदोषं तरीतुं न अलम् / व्याख्या--तथा = तेन प्रकारेण, निजास्येन= स्वमुखेन, नलाननस्य = नलमुखस्य, श्रियम्-शोभाम्, लब्धम् = प्राप्तुम्, अनीश्वराणाम् = असमर्थानाम् बहिर्मुखानाम् = अग्निमुखानाम्, अनलाननत्वम् = अग्निमुखत्वम्, अथ च नला. नन तुल्यमुखराहित्यम्, पुनरुक्तिदोषम् = वह्निमुखत्वे पूर्वसिद्धेऽपि पुनः वह्निमुखत्वसाधनरूपं दोषं तरीतुं = परिहर्तुम् न अलम् = न समर्थम् / ते पूर्वमेव अनलानना आसन् अधुना, प्रयासे कृतेऽपि अनलानना एवाभवन् इति भावः / अथ च पूर्वमपि नलमुखभिन्नमुखा आसन्, अधुना प्रयासे कृतेऽपि अर्थात् पूर्णचन्द्राननत्वसाधनेऽथवा विकसितकमलाननत्वसाधने च नलमुखभिन्नमुखत्वमिति पुनरुक्ति दोषं परिहर्तुमसमर्था अभवन् / टिप्पणी-निजास्येन = निजम् आस्यं निजास्यं तेन निजास्येन ( कर्मधारयः ) / नलाननस्य = नलस्याननं नलाननं तस्य नलाननस्य (10 तत्पु० ) / अनीश्वराणाम् =न ईश्वरा अनीश्वरास्तेषामनीश्वराणाम् (नञ्त त्पु० ) 'तस्मान्नुडचि' इति नुडागमः / बहिर्मुखानाम् = बहिः मुखं येषान्ते बहिर्मुखास्तेषां बहिर्मुखानाम् / (ब० व्रीहिः ) 'बहिर्मुखाः क्रतुभुजो गीर्वाणादानवारयः, इति, 'वहिः शुष्मा कृष्णवा' इति चामरः / अनलाननत्वम् = अनलः आननं येषान्ते अनलानना ( ब० वी० ) तेषां भावः अनलाननत्वम्, अथ च जलस्या ननमिवाननं येषान्ते ( इत्युपमानपूर्वको बहुव्रीहिः); ते च न भवन्त इत्यनलाननास्तेषां भावः अनलाननत्वम् = नलाननतुल्याननराहित्यम् / पुनरुक्तिदोषम् = पुनरुक्तेः दोषस्तं पुनरुक्तिदोषम् / 'अग्निमुखाः वै देवा' इति श्रुतेः / वह्निमुखे पूर्वसिद्धेऽपि पुनर्वह्निमुखत्वसाधनमिति पुनरुक्तिः / तरीतुम्-तृ+तुमुन्, 'वृतो वेति दीर्घः / भावः अशक्नुवन्तो नलवक्त्रलक्ष्मी बहिर्मुखास्ते समवाप्तुमेवम् / / न सिद्धसंसाधनदोषमुग्रं विहन्तुमीशा अनलाननत्वम् // . अनुवादः-उस प्रकार अपने मुख के द्वारा नल के मुख की शोभा को पाने में असमर्थ वे अग्निमुख ( देवता ) अनलाननत्व रूप पुनरुक्तिदोष का परिहार करने में असमर्थ ही रहे। वे पहले भी अनलानन ( नल के मुख से भिन्न मुख वाले ) थे, पूर्णचन्द्रमा-सा मुख बनाने पर या विकसित कमल के समान

Loading...

Page Navigation
1 ... 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098