Book Title: Naishadhiya Charitam
Author(s): Sheshraj Sharma
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 1046
________________ बशमः सर्गः विचिन्त्य नानाभुवनागतांस्तानमर्त्यसकोत्यंचरित्रगोत्रान् / कथ्याः कथङ्कारममी सुतायामिति व्यषादि क्षितिपेन तेन // 68 // . अन्वयः--तेन क्षितिपेन नानाभुवनागतान् अमर्त्य सङ्घीयचरित्रगोत्रान् . विचिन्त्य अमी सुतायाम् कथङ्कारम् कथ्या इति व्यषादि / व्याल्या तेन क्षितिपेन = राज्ञा भीमेन नानाभुवनागतान् = अनेकलोकागतान्, अमत्यसङ्कीर्त्यचरित्रगोत्रान् मानवमात्राविज्ञाताभिधेयाचारान्, विचिन्त्य -विचार्य, अमी = अनेकलोकागताः, सतायाम् = दमयन्त्याम्, कथङ्कारम् = केन प्रकारेण, कथ्या = परिचाय्या, इति व्यषादि विषण्णम् / टिप्पणी--नानाभवनागतान् नाना भुवनेभ्यः आगतान् (10 तत्पु०)। अमर्त्यसङ्कीयंचरित्रगोत्रान् = मत्येन सङ्कीर्त्यानि मर्त्यसङ्कीर्त्यानि (तृ० तत्पु०) चरित्राणि च गोत्राणि चेति चरित्रगोत्राणि ( द्वन्द्वः ) न मयंसङ्कीयानि चरित्रगोत्राणि, येषां ते तान् तथोक्तान् (ब० व्रीहिः ) / कथङ्कारम् = 'अन्यथैवं कथं सु' इत्यादिना णमुल्, कथं कृत्वा कथङ्कारम् / व्यषादि-भावे लुङ् / भाव:--अविदितचरित्रगोत्रं मानवमात्रेण राजकं न्वतम् / तनुजाय परिचाय्यं कथमिति संज्ञा व्यषादि तत्कालम् // अनुवादः-मानव मात्र से अज्ञात नाम गोत्र वाले अनेक लोक से आये इन राजाओं का परिचय दमयन्ती को कैसे दिया जायगा, ऐसा विचार कर राजा भीम को विषाद हुआ // 68 // श्रद्धालुसंकल्पितकल्पनायां कल्पद्रुमस्याथ रथाङ्गपाणेः। तदाऽऽकुलोऽसौ कुलदेवतस्य स्मृति ततान क्षणमेकतानः // 69 // अन्वया-अथ आकुल: असो तदा श्रद्धालुसङ्कल्पितकल्पनायाम् कल्पद्रुमस्य कुलदेवतस्य रथाङ्गपाणेः स्मृति क्षणम् एकतानः ततान / / व्याख्या-अथ-विषादानन्तरम्, आकुल:- चिन्तितः, असो-भीमः; तदा= तस्मिन् काले, श्रद्धालुसकल्पितकल्पनायाम् = भक्तजनेप्सितसम्पादने कल्पद्रुमस्य = इच्छापूरकस्य, कुलदैवतस्य = कुलदेवस्य, रथाङ्गपाणे:-भगवतों विष्णोः; स्मृतिम्, क्षणम् =किञ्चित्कालम्, एकतानः = एकाग्रः, ततान% चकार। टिप्पणी-तदानीम् = तस्मिन् काले इति तदानीम्, तच्छब्दात् दानी प्रत्ययः 'तदो दानीञ्च' इत्यनेन वालुसल्पितकल्पनायाम् = श्रदालूनां सङ्क

Loading...

Page Navigation
1 ... 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098