Book Title: Naishadhiya Charitam
Author(s): Sheshraj Sharma
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________ नैषधीयचरितं महाकाव्यम् ____टिप्पणी--स्तुवन् = स्तोते: शतृ प्रत्ययः गन्धर्ववर्गेण = गन्धर्वाणां वर्गस्तेन (10 तत्पु०) हुकृतिवर्गणाभिः = हुकृतेः वर्गणा ताभिः (10 तत्पु०) महर्षिवृन्देन = महान्तश्च ते ऋषय: (कर्म०) तेषां वृन्देन (10 तत्पु०)। बहूनाम् भावः भूमा, बहुशब्दात 'पृथ्वादिभ्य इमनिच्' इतीमनिच् प्रत्ययः 'बहोर्लोपो भू च बहोः' इति बहोk आदेशः इकारलोपश्च भूमा, ओङ्कारस्या भूमा तेन ओङ्कारभूम्ना। भावः--गायद्भिर्गन्धर्वैः हुङ्कारानेडनैः ऋषिभिः / वेदान् पद्भिरेवमोङ्कारैरपि समर्पितः सम्यक् // अनुवादः--इस प्रकार प्रशंसा करते हुए शुक्राचार्य का गाते हुये गन्धर्वो ने हुङ्कार के उच्चारण से समर्थन किया, और वेद पढ़ते हुये महषियों ने बार-बार ओङ्कार के उच्चारण द्वारा समर्थन किया // 66 // न्यवीविशत्तानथ राजसिंहान् सिंहासनौघेषु विदर्भराजः। शृङ्गेषु यत्र त्रिदशेरिवेभिरशोभि कार्तस्वरभूधरस्य // 67 // अन्वय:--अथ विदर्भराजः तान् राजसिंहान् सिंहासनेषु न्यवीविशत्, यत्र एभिः कार्तस्वरभूधरस्य शृङ्गेषु त्रिदशः इव अशोभि / व्याल्या-अथ = अनन्तरम्, विदर्भराजः= भीमः, तान् = आगतान्, राजसिंहान् = भूपतीन्, सिंहासनेषु = राजाहपीठेषु, न्यवीविशत् = निवेशितवान्, यत्र = यस्मिन् सिंहासने, एभिः = नृपः, कार्तस्वरभूधरस्य = सुमेरोः, शृङ्गेषु = शिखरेषु, देवैः = अमरैः, इव = यथा, अशोभि = अराजि। टिप्पणी--विदर्भाणां राजा विदर्भराजः, 'राजाहःसखिभ्यष्टच्' इति टच् प्रत्ययः / राजसिंहान् = राजानः सिंहा इव तान् इति राजसिंहान् ('उपमितं व्याघ्रादिभिः इत्यादिना समासः)। न्यवीविशत् = निपूर्वकाद् विशतेय॑न्ताल्लुङ् / कार्तस्वरभूधरस्य = कार्तस्वरस्य भूधरः तस्य (10 तत्पु० ) अशोभि, भावे लुङ्। भाव:--राजा भीमो राजपुत्रानशेषान् सौपर्णेष्वस्थापयत् स्वासनेषु / यत्रावस्थस्तविरेजे सुमेरोः शृङ्गेषूच्चैः देवकल्पः समस्तैः / / अनुवादः-राजा भीम ने उन सभी राजकुमारों को सिंहासनों पर बैठाया, जहां वे सुमेरु पर्वत के शिखर पर बैठे देवों के समान शोभित हुये // 67 //

Page Navigation
1 ... 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098