________________ 19. नषधीयचरितं महाकाव्यम् अनुवाद-(हे राजन् ! ) जिस सत्यप्रतिज्ञारूप पाशसे बंधे हुए बलि और विन्ध्यपर्वत आजतक विचलित होनेके लिए भी समर्थ नहीं हैं / मञ्जूर किये गये अर्थकी सत्यतारूप गुणका बन्धन आप-जैसे विद्वान्, पुरुषसे नहीं हटाया जा सकता। टिप्पणी-निबद्धो=नि+बन्ध+क्त+ओ। बलिविन्ध्यो बलिश्च विन्ध्यश्च ( द्वन्द्वः ) / विचलितुं =वि+चल + तुमुन् / आश्रुताऽवितथतागुणपाशः=अवितथता एवं गुणः (रूपक० ), आश्रुतस्य अवितथतागुणः (ष० त०), स एव पाशः ( रूपक० ) / दुरपासः= दुःखेन अपास्तुं शक्यः, दुर् + अप+ अस् +खल ( उपपद०)। सत्यप्रतिज्ञारूप पशिसे बंधे हुए बलि वामनको त्रिपादपरिमित भूमि न दे सकनेसे स्वर्ग राज्यसे हटकर अभीतक पातालमें हैं, उसी तरह सुमेरु पर्वतसे प्रतिस्पर्धा करनेवाले विन्ध्यपर्वत अपने गुरु अगस्त्यके "मेरे न लौटनेतक झुके ही रहो" 'इस वाक्यका पालन करनेके लिए अभीतक अवनत ही हो रहे हैं, अतः आपको भी देवकार्य करनेकी प्रतिज्ञा करके उस प्रतिज्ञासे हटना नहीं चाहिए, यह तात्पर्य है // 130 // प्रेयसी जितसुधाऽशमुखधीर्या न मुञ्चति दिगन्तगताऽपि / भङ्गिसङ्गमकुरङ्गगर्थे कः कदर्थयति तामपि कोतिम् ? // 131 // मन्वयः-(हे राजन् ! ) प्रेयसी जितसुधांशुमुखश्रीः या कीतिः दिगन्तगता अपि न मुञ्चति / तां कीर्तिम् अपि भङ्गिसङ्गमकुरङ्गदगर्थे कः कदर्थयति ? ____व्याल्या-(हे राजन् ! ) प्रेयसी-प्रियतमा, जितसुधांशुमुखश्रीः= पराजितचन्द्रादिशोभा, अन्यत्र चन्द्रजयिमुखशोभायुक्ता, या, कीर्तिः समज्ञा, दिगन्तगता अपि =देशान्तरगता अपि, न मुञ्चति-न त्यजति / ता=तादृशी, कीर्तिम् अपि-समजाम् अपि, भङ्गिसङ्गमकुरङ्गदगर्थे–भङ्गिसङ्गमायाः (भगुरसङ्गतेः ) कुरङ्गदृशः ( हरिणनयनायाः ) अर्थे ( निमित्ते ) / कः= विवेकी पुरुषः, कदर्थयति ? न कोऽपीति भावः // 131 // अनुवाद-(हे राजन् ! ) प्रियतमा और चन्द्र बादिको जीतनेवाली शोभासे युक्त जो कीर्ति देशान्तरमें जाती हुई भी नहीं छोड़ती है, वैसी कीतिको नाशशील समागमवाली मृगनयना स्त्रीके लिए कौन-सा विवेकी पुरुष व्यर्थ करता है ? ( कोई भी नहीं)।