________________ चतुर्थः सर्गः अनुवाद-हे प्रेत ! तुम लोकको मोहित करनेसे उत्पन्न पापसे पिशाच हो गये हो क्या ? हे कामदेव ! जो कि अभी विरहकी व्यथासे मलिन मुझ जैसी स्त्रीको पीडित करते हुए घूम रहे हो। टिप्पणी--परेत परस्मिन् ( लोके ) इतः ( गतः ) इति परेतस्तत्सम्बुद्धी ( स० त०)। भुवनमोहनजेन= भुवनानां मोहनं (10 त०), तस्माज्जातेन, भुवनमोहन+जन् +ड+टा। विरहाधिमलीमसां= विरहेण आधिः (तृ० त०), तेन मलीमसा, ताम् (तृ० त० ), मद्विधांमम इव विधा (प्रकारः ) यस्याः सा, ताम् ( व्यधिकरणबहु०)। पापिष्ठ लोग पिशाचभावको प्राप्त कर दुर्बल स्त्री और बालकोंको पीडित करते रहते हैं, तुम भी वैसे ही कोई पिशाच हो क्या? यह भाव है। इस पद्यमें प्रतीयमानोत्प्रेक्षा अलङ्कार है / / 83. // बत ! ददासि न मृत्युमपि स्मर ! स्खलति ते कृपया न धनुः करात् / अथ मृतोऽसि मृतेन च मुच्यते न किल मुष्टिरुरीकृतबन्धनः // 84 // अन्वयः-हे स्मर ! मृत्युम् अपि न ददासि / ( अथवा ) कृपया ते करात् धनुः न स्खलति / अथ मृतः असि ? मृतेन च उरीकृतबन्धनः मुष्टिः न मुच्यते किल बत! ___ व्याख्या-हे स्मर=हे कामदेव ! मृत्युम् अपिमरणम् अपि, न ददासि = नो वितरसि, तेन दुःखाऽन्तो भवेदिति भावः / अथवा, कृपया= करुणया, तेतव, करात्-हस्तात् धनुः=कार्मुकं, न स्खलतिनो भ्रश्यति / अथ =अथवा, मृतः असि-गतजीवितो वर्तसे, मतेन च प्राप्तमरणेन च, उरीकृतबन्धनः अङ्गीकृतबन्धनः, मुष्टि:=सम्पिण्डितपाणिः, न मुच्यते =न त्यज्यते, किल= खलु / बतखेदोऽयम् ! - अनुवाद-हे कामदेव ! तुम मृत्यु भी नहीं देते हो / अथवा दयासे तुम्हारे हाथसे धनु भी नहीं गिरता है / अथवा मर गये हो ? मरे हुए पुरुषकी बंधी हुई मुठ्ठी भी नहीं खुलती है / हाय ! ' टिप्पणी-उरीकृतबन्धनः=उरीकृतं बन्धनं येन सः ( बहु०), हे कामदेव ! तुम यमराजसे भी क्रूर हो, यह पद्यका तात्पर्य है / / 84 // दृगुपहत्यपमृत्युविरूपता: शमयतेऽपरनिर्जरसेविता / अतिशयान्व्यवपुःक्षतिपाताः स्मर ! भवन्ति भवन्तमुपासितुः // 85 // 50 0