Book Title: Muhurt Chintamani Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मु-टी- ॥च्छतःपुंसोमरणंस्पात गर्गः यस्तसंपस्थिनोयात्रांभायंनिवाभिनंदति भार्यावानाभिनंदेननसमाया-प१५ निनिवर्त्तते परकीयांस्वकीयांवास्त्रियंपुरुषमेक्क नाडयिखानुयोमोहात्तदंतंतस्पजीवितम् यात्रा यांपस्थितोयस्तब्राह्मणानवमानयेतबासोपतिनिवर्तेततदनंतस्यनीवितम् केषिच्छुभाशभशदान्यात्राकालेशभाशासूचकाना लल्लाभापयगच्चवर्जयनिर्गच्छबजसंसरेनिसिटिकरा:श्वल्वेनेधप्यधिकाप्रमोदजयजीवशब्दाचभागास्तिष्ठनिवर्त्तयकगम्यतेमूढदुर्मने मोहातू पात्रांनेच्छं निबुधाः सनकासितभीनशब्दोनि कासितंरोगार्तध्वनिर्हिकाददिः 17 अथाकालव्याख्यदो विनिवर्ततेसरुग्णःस्त्राहिजमवमान्यगच्छतोसरणम् 0 यदिमाः सचतुर्युपोषमासादिषुधिहिमवेदकालदृष्टि संततिलकगाह पदाति पौषमाधफाल्गुनचैत्रेषुरतुर्घमासेषुयदिर्भित्सा कालराष्टिः पो पादिचतुरोमासानपाप्ताहिरकालजेनिरचनातजनाकालरट्यांजातायांयदिवसथापृथ्वीयावत्पशा वोगवादया भामनुष्यादयस्तेषांपदैश्चरणैरंकिताचिदिनानभवतितावदकालदृष्टेर्दोषोनास्तियदि पशचरणांकिनास्यात्नदादोषोस्येव अत्रपाच्या भल्यरौकर्दमादिबाहुल्यात अत्यल्पादृष्टिोपाय नमहतातिवदंनि नत्रबहुवयाकर्दमापाकरणात् तत्र सितादौमार्गशीर्षस्यपातिपदिवसेतथा पूर्वा|| पादागतेचंदेगर्भाणांधारणंभवेदितिकश्यपोक्तेर्मार्गादिमासागर्भग्रहणकालस्तारष्टिरावश्यकी || For Private And Personal Use Only

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355