Book Title: Muhurt Chintamani Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 323
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकयुनःसन्झवादिकंचेश्मगृहंस्यात् यथा पूर्वस्यांपाश्चमायांद्वारेअपीटेशालाझचो॥४ अनयोर्यो ग:५सैक: ६गृहंजानकांताख्यम् एवंपूर्वदक्षिणोत्तरदिक्षशालाशवाणां॥२॥ संयोग: सैकः१२) धनदाख्यंगृहम दिक्चतुष्टयेक्जियारव्यगृहंषोडशमिति - अथवादानांनामाक्षरसंरच्यायथाच कंछंदसाह निथ्यकेंनि दिक्षपूर्वादितइत्यादिनायन् अवादिवेश्मसमागतंशालावांकसंयोग:सैको श्मेकतदिशासंख्यामवधारयेत् साचेत्संख्यापंचदशाहादशीअष्टमीषोडशानवमीएकादशीचतुर्दशी वास्यालदागृहनामाक्षरंत्रयात्मकस्यात् 15 128 16 911 14 अत्रत्रीण्येवाक्षराणिसैवसंरच्या पथ शालावांकसंयोगःसैकोवेश्मझवादिकम् - तिथ्युशिष्टिगोरुद्रश केनामाक्षरंत्रयम् भूधब्धीधंगदिकवन्हिविश्वेषौनगेऽब्धयः प्रव धान्येजयनंदौरसरकांतमनोरमंसमुखंदुर्मुखागम माहितीयाचतुर्थीपंचमीषष्ठीदशमीनीयात्रयोदशीवास्यान् तदागृहनामोअक्षरयात्मकंस्थान सासरव्यासप्तमीस्यातूनदाब्धयश्चतुरक्षरंगृहनामा 9 अथयद्यपिझवादिनामाक्षरसंख्याज्ञानंपापयेनैवजानंतथापित्तन्मध्येकानिशमानिकान्यशभानिस्त्यसदृशफलसूचनार्थषोडशगृहाणांनामानिा अयोगीतिछंदसाह भयधान्येइति अवार्यागातिलक्षणंवाआर्यापूर्वार्धयदिगुरुणेनाधिकेननिर्धा निर्युक्तंइनरनहान्निखिलंयदीयमुदिनेयमार्यागातिरिति अत्रार्यासापूर्वा.।.॥35॥5--15 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355