Book Title: Muhurt Chintamani Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूतिकागृहनिर्माणपशस्तम् ननि तत्रसूतीगृहेहरिप्रविधिभयो श्रवणाभिजितयोर्नक्षत्रयोःम | वेशःशस्त:लखा पुनर्वस्मै नृपादीनांकर्तव्यंतिकागृहम् श्रवणाभिनितोर्मध्येपवेशंतत्रकारयेदिति अत्रनुपपदोपादानाबाह्मणानांपूर्वोक्तनक्षत्रमेवकार्य आवश्यकलेतुश्रवणाभिजितोर्मुहूर्मन दुदयोवायाह्यानच्चसूतिगृहंनैर्ऋत्यांकार्यममैत्यांसूतिकागृहमितिमशिलोत वराहेणात्रानेकन क्षत्राण्यभिहितानि हरतादित्यशशांकपुष्यपवनमाजेशमित्रोत्तराचित्रातिश्रवणेषुराविकपरोहि खापिरितिनियो भुक्राचार्यशनैश्चरजशशिनांवारेनुकूलविधीसश्मिनिसूतिकागृहविधिमं. कर-कार्सनेइति नयमेमासिसूतिकागृहेप्रवेश कार्य गर्गः मासेतुनवमेपासेपूर्वपक्षेशमेदिने भूतिकासंभवेकालेसद्यएवप्रवेशयेता रोहिण्यदवपोष्णेषुस्वानावारुणयोरफि पुष्येषुनर्वसौहस्तेधानटायुत्तरासच मैत्रेलाष्ट्रेनयाश्निन्यांमृतिकागारवेशनम् सर्वेशयहा केंद्रपापाचत्रिपडायगाः शुभाशशुभसंदृष्टोसूतिकावेशनंशामिति अथपागभिहितानांसोराणांचांदाणांमासानांप कारांतरेणैकवाक्यतांशार्दूलविक्रीस्तिनाह कैश्चिदिनि पूर्वीदग्गरवशेनेकवाक्यतोक्ताहदानीमेष / स्थरचौमधौचैत्रमासेगेहंपोरब्धंशभस्यात्स्नथारषस्थेसूर्येज्येष्ठमासेकर्कस्थेशचावापाढे सिंहगा। निभादपदेमासि घटेतुलास्थेरवौआश्वयुज्याश्चिनेमासे अलौश्चिकस्थेऊर्जेकार्तिकमासे मृगे| मकरस्थपौषमासे नक्रघटेमकरकुंभेर्केमापेमारब्धंगृहंशभस्यादित्यर्थनिश्चिन्निगदितम्या ननमेषेचैत्रपिगृहंशनम् यस्तचैत्रनिषेधःसमानार्कविषयषस्थेकॅज्येष्ठपिशभमन्यस्तज्येष्ठ || For Private And Personal Use Only

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355