Book Title: Muhurt Chintamani Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मु-टी निषेधःसमिथुनाविषयः कर्कस्थेआषादेपिशभम् आषाढनिषेधस्तुमिथुनार्कविषयः सिंह वाम भादेपिशाम भादनिषेधसतकन्याविषयः श्रावणस्तनत्रविहिनलादेवशमा वृश्चिकार्तिकेपिशभनिषेधविषयंस्वयमेवचवक्ष्यति मार्गशीर्षस्तविहितएक मकरस्थेपोषेपिशाम् धनुरर्क साहित्येसोप्यशाःमकरकुंभस्थेर्केमाघेपिशभनिषेधस्तधनुरर्कविषयः अतएव सौम्यफाल्गुनवै शारखमाघश्रावणकार्तिकाः मासास्युर्गृहनिर्माणेपुत्रारोग्यधनपदाइतिनारदवाक्यम् मासेतपस्ये तपसिमाधवेनमसिविषे ऊर्जेचगृहनिर्माणपुत्रपौत्रभवर्धनामनिवसिष्टवाक्यंच आश्विनकार्ति कौश्चिन्मेषरवीमधौष गेज्येष्ठेशचीकर्कटेभादेसिंहगतेधटेश्वयु जिचोर्जेलोमृगेपोषके कमाधानांशाखपतिपादकंतुलारश्चिकमकरकुंभार्कसाहिस्येपाशस्यपरम् वचनांतरैरबोधितनिषेधःपायुक्तावषयएव एवंफाल्गुनस्यशालकुंभार्कविषयकुंभा राहित्येतुनिषिद्धा ननुकार्तिकमाघमासोश्रीपतिनानिफिटौतयोः कोषिषयरत्यतआहे अथेनि ऊर्जका निकोमासः कन्यागतेनसत्नशमः चपुन नथामाघमासः धनुष्यपिधनुरर्केनसन नन्वेतदयुक्तम् // ||यतःशुक्लादिचांदमासेचैत्रादिमाससंज्ञासंति तत्रकार्तिकेन्यासंक्रांतिमाघेधनुसंक्रातिश्शकदापिन-||१६३ संभवनि अतआह कृष्णादिमासादिनि मासोदिविधः शक्लादिःरुष्णादिशतवचैत्र शुक्लपतिपदामार-|| For Private And Personal Use Only

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355