Book Title: Muhurt Chintamani Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 331
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्यामावास्यापर्यनंशुक्लादिः कृष्णमनिप दमारश्यपूर्णिमापर्यनंकृष्णादिःउभयत्रापिशास्त्रव्यवहारः अश्वयुकृष्णपक्षेतपाईकुर्यादिनदिनदनि मासिभादपदेष्टम्यांकृष्णपक्षेर्धरात्रके भवेत्योष्ठपदेमासिजयंनानामसास्मृततिर अत्रयदिदर्शनोमासोविवक्ष्यतेनदाभादपदकृष्णपक्षेधावणेमासेचेत्ये वंब्रूयात् तदेनन्मासस्यरुष्णादित्वेषमाणमनत्राश्चिनपूर्णिमातःकार्तिक पूर्णिमांतंकृष्णादित्वेनव्यवहारानवकन्यासकांनिसंभवान्निषेधउपपन्नोभवति एवमेवमायेमासिधनुरर्कसंभचेननिषेधसार्थक्यमित्यलम् 16 अथनिश्चिपरत्वेनद्वारनिषेधमुपजातिकयाह पूर्णेदुनइति पूर्णेदुतः पूर्णिमानः कृष्णाष्ट माघेनक्रपदेशभनिगदितंगेहंतयोर्जेनसकन्यायांचतथाधनुष्य पिनसक्रष्णादिमासाभवेतू 16 पूर्णेदुतःपाग्वदुनंनवम्बादिवृत्त रास्यत्व थपश्चिमास्यम् दशादितःशुक्लदलॅनवम्यादौदक्षिणायनभु भवदात 17 मापर्यंतंपाइयरगृहंशभनवदंति कृष्णनवमीतः चतुर्दशीपर्यंतक्रियमा णमुत्तरास्यनशाम् अथदर्शादिन सक्लाष्टमीपर्यंतंपश्चिमास्यंगृहनशन शुक्लनवमानश्चतुर्दशीए || तंदक्षिणास्यंगृहंशभनवदंनि नासतासनिथिषुतत्तहिक्मुसंगृहंनकर्तव्यमित्यर्थः व्यवहारोचयेपू र्णिमातोष्टमायावत्पूर्यास्यवर्जयेहहम् उत्तरास्यनकुतिनवम्यादिचतुर्दशीम् अमायामाष्टमीयावत् पश्चिमास्यधिवर्जयेत् नवम्यादौदक्षिणास्यंगावच्छुकुचतुर्दशीविनिवेधादिविचारोनलिखित यंथगौरवाना For Private And Personal Use Only

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355