Book Title: Muhurt Chintamani Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 342
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 169 शेमध्यमत्वमाह अर्थादेवजीर्णगृहप्रवेशेउलष्टमध्यत्वेस्याताम् अंबुपति अंबुपाशततारका ई-ग ज्यापुध्यः अनिलस्वाती वासर्वधनिष्ठा एषुभेषुजीर्णगृहेअग्न्यादिभयान्नवेपिगृहमवेशःशुभःयाक पद्योतनक्षत्रेषुतुशुभएवेतिकैमुतिकन्यायादवगम्यतेज्योति-नकाशेपवेशोनूतनेहम्झर्मित्रैस खाप्तये पुष्यस्वातीस्तैस्तैस्तजागेंस्थाहासवदयेइति नावश्यमिति अत्रैवविधजीणेराहे अग्न्यादिक्षा यान्नवेपिआवश्यकमस्तादिविचारणाशकास्तगुर्वस्तबाल्यवार्धकसिंहस्थगुर्वादिदोषाणांविचारणा विचारोनास्ति अस्तादयः कालदोषाः संतुमावासंतुनथापिगृहप्रवेश कार्यः सौपिपंचांगशहिमात्रमंगी हत्यविहितनक्षत्रेधेवकार्यःज्योनिःपकारो नित्ययानेगृहेजीर्णेपाशनेपरिधानके वधूपवेशेमांगल्पेन वेशोयुपेज्यानिलयासवेषुनावश्यमस्तादिविचारणात्र 2 मृदुभवक्षिपचरे षुमूलवारखर्चन भूतबालंचकारयत् मौट्यंगुरुशकयोरिति वसिष्ठः नवमवेशेह्या थकालशर्निदंदसौपूर्षिकयोःकदाचित् प्रवेशपंचांगदिनेसलग्नेवास्वर्चनंपूर्ववदेवकुर्यात् पूर्वव देवनूतनमवशेयथावारूपूजातथाईंहसोपूर्विकयोरपिकार्येत्यर्थः नारदेनतुयानाविधेर्निरतिप्रवेश कालचरिपेक्षितैवेनिनवाक्यंभागभिहिनंतदेतयोस्यियोरावश्यकानवश्यलेनव्यवस्था अत्रविविध | पिप्रवेशेपवेशनक्षत्रंराकांनं.रविवासर्वथावय॑म् वसिष्ठः क्रूरयहाधिष्ठितपिचविवर्जनाय |169 विविधप्रवेशइति / अथगृहमवेशदिनात्माकर्त्तव्यंवास्तपूनांविषक्षसन्नक्षत्राणिउपजानिकापूर्वी For Private And Personal Use Only

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355