Book Title: Muhurt Chintamani Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गृपः मुरीः तस्मिन्यापवेश सदंडाभयरत्यच्यते अन्वर्थसंज्ञाचेयंदशीतोष्णमा अत्रशानशब्देनजलमधष्ण 160 ||शब्दनाग्निरुच्यते लक्षणयाजलाप्लावेनानवरतराष्टिपातेनयागृहपातस्तजलायमअग्निहनदाहेन योगहनाशस्तदग्निायम् भस्माच्छीतोष्णरूपाहृवात्पुनरुत्थापनेनयदायमित्राच्यतेहंदापयविध्या तेतस्मिन्नित्यर्थ आदिपयोजितिमत्वर्थीयोच्प्रत्यय तादृशःप्रवेशोइंदाभयइति नवापूर्वसपूर्वप्रवेशयोः कालभुयादिकमिंदचंशयाह सौम्यायनेनि एषुसौम्यायनेस्त्यादिकेषुपदार्थेषुसत्सनृपतेर्या धानिरत्तो अथवानवेनूतनोत्थापितगृहेवेशनंपवेशनस्यान् अत्रसौम्यायनातिमंदबुदानाशायण निपत्यर्थे ज्येष्ठेनिज्येष्ठमाघफाल्गुनवैशारयेषुपवेशनंशसम् नारदः अपिसौम्यायनेकार्यनववेश्मभवे || स्याद्देशनहास्थमृदुभवोडुभिर्जन्मक्षलग्नोपचयोदयेस्थिरे / |शनम् राज्ञायात्रानिवृत्तीचेति तथा माघफाल्गुनवैशारखज्येष्ठमासेषुशोभन प्रवेशोमध्यमोज्ञेयःसौ म्यकार्तिकमासयोरिनि मध्यमोक्तिरावश्यकविषया हास्थति यस्मिन्गृहेमवेश कमिष्यतेतस्ययस्यादि शिमुखंतद्दिनक्षत्र पूर्वादिषुचतुर्दिदासप्तसप्तानलक्षनरस्यायत्त मृदुझवनक्षत्र पवेशनस्यात्यहि कहारमंदिरंत दिगृक्षरुक्तास्यात्सपवेशोनसवैरितिवसिष्ठोत्तैः अन्यदपितत्रैक-अर्कानिलार्यादिनिद सविष्णुमक्षेपविष्टनवमंदिरंयतः अब्दत्रयात्तत्परहस्तयातंशेषेषुधिष्ण्येषुचमत्कदस्यादितिजन्म क्षतिजन्मसंजन्मराशि जन्मलग्नपसिडम् नाभ्यामुपचयंतृतीयषष्ठदशमेकादशस्थानंतस्मिनजदये|| For Private And Personal Use Only

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355