Book Title: Muhurt Chintamani Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जनवासरहितंस्थान नदयौर्गजमिनैरेष्टमिनारशारखावस्थितर्गहनामिन सौरव्यस्यातनदायमैः गुणविभिनक्षत्रैदेहल्यामवस्थितेहस्वामिनोमृति स्यात् ततस्तदायमैदश्चनर्निसमध्य रूपेअवकाशस्थिने सौरव्यंस्थान फलिनार्थमाह चऋमिति रदंचविलोक्यसधियाशभशुभफलदं हारविधेयंकर्तव्यमिनिययेनोपसंहरनि 29 इनिमुहूतीचंचामणिटीकायांपमिताक्षरायांगृहारंभमका रणसमाप्तंडादशम् 2 अथगृहमवेशपकरणंच्यारयायते तत्रभवेशचतुर्था अपूर्वप्रवेशःसपूर्व सूर्यकिगभैःशिरूस्यथलं लक्ष्मीस्ततःकोणभै गैरुहसनंतनोग जामतःशावाससौख्यभवेत् देहल्यागुणभेमृतिगृहपतेर्मध्यस्थिते दौसोव्यचक्रमिदंविलोक्यसधियाहारंविधेयंशभम् 29 इतिश्री वारुतमकरणंसमाप्तम् अथगृहप्रवेशमक्रणमारंभः सौम्यायने ज्येष्ठतपोत्यमाधवेयात्रानिवृत्तीनृपतनवगृह प्रवेशःइंद्वामयपवेश:बधूमवेशवेति नत्रवधूमवेशस्यान्वर्थसंज्ञकखाल्लक्षणंनोक्तम् सचमागभिहिनः अन्येषांलक्षणमाह मन्त्रः | अपूर्वसंजः प्रथममवेशोयात्रावसानेतुसपूर्वसंजः हंडाभयस्वग्निमयादिजातस्खेवंभवेशस्विविधामदिष्टइति नवंगृहनिर्माययःप्रथमःप्रवेशःसोपूर्वसंजमवेशः यस्तयात्रानिरत्यनंतरंगृहप्रवेश: ससपू संज्ञःयस्तअग्निभयेनाग्निदाहेनआदिशब्देनकुन्डेनराजापातितेनगृहनाशस्तहयदापुन:संपायने||| For Private And Personal Use Only

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355