Book Title: Muhurt Chintamani Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चेहर्णफ ब्राह्मणादिवर्णस्वामीविमाधीशोभार्गवेज्यापित्यायभिहिलासचेदबल स्यात् यदावणी | धीशमबलस्यानदापरहस्तगामीनस्यादित्यर्थः अथान्य विशेषवसंततिलकबाह पुष्येति पुष्या वाणिप्रसिद्धानिइंदुमगा हरिप्रवण सोश्लेषाजलंपूर्वाषाढा एतैर्नक्षसजीकै गुरुयुक्त महा। सरेणगुरुवासरेणकृतंकर्तुमारब्धंगृहंसतानपुत्रानराज्यंचददातितादृशंस्यात् अत्रसंमनिर्वसिषनार दवाक्यतः हीमोनि होशंविशारना अश्विनीलक्षचित्रावसधनिष्ठा पाशीशनभम्शवआदाश्तैनी क्षसभुकेशकसहिनेसिनस्यशकस्यवासरेचनंगेहम्धनानिसवर्णानिधान्यानिबीयादीनिद सुष्यझवेंदुहरिसर्पजलै सजीवस्तासरेणचकृतंसतराज्यदंस्यातू शाश्चितक्षसपाशिशिवसशासितस्यचगृहंधनधान्यू? स्पान 26 सारे करज्यायमघांबुमूलै कौजेन्हिवेश्माग्निसनातिद स्यान दानिनादृशंगृहंस्यात् तथाचनारदः श्रवणापादयोश्चैवरोहिण्याचोत्तरात्रयेसरपारेकृतंवेश्मराजयोगमिहोच्यतेतहहेजानपुत्रस्यराज्यं भवनिनिश्चयात अवकसिष्ठवास्येनक्षत्राषि संतदनुसारेणमूलेनक्षत्राभिधानम् ईज्योत्तरात्रयाहीदुनिष्णुधानुजलोड़फ गुरुणासहितेषुहनंगे हंश्रियान्विनामितिवसिष्ठोत्तेः अश्विनीशततारासुविशाखाचार्दचित्रके धनिष्ठाशनभेशकसंयुक्तेशु कवासरे नद्देश्मनिपजातस्तकुबेरसदृशोभवेत् अत्रापिनक्षत्रभेदःपाग्वसमाधिः अयानमोग For Private And Personal Use Only

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355