Book Title: Muhurt Chintamani Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लग्नेस्थिरेस्थिरारव्येषसिंहवृश्चिककुंभारव्येलग्नेप्रवेशनंशाम भारदः कर्तुर्जन्मभलग्नेवाताभ्यामु। पचयपिवा भवेशलम्नेस्याहृदिरन्योशोकनिस्वतेति सौम्येस्थिरेशुभदृष्टियुक्तेलग्नेऽथवाद्यंगा हेविलग्नेइजिक सौम्यग्रहयुक्तांगडिस्वभावराशौ अथजीर्णगृहमवेशेषिशेषमिंदवज्यपाह जीर्णेगृहति जीणेपुरातन न्यनिर्मितगृहे अग्निभयानुअग्निनादाहान आदिशब्देनबहुवृष्टिरा जकोपायुपद्रवात्सतितेगृहेपुनरपिसम्यगेवकतेउत्थापितेपूर्वोक्ता सपिमासाज्ञेया बिमार्जि यो मार्गशार्षकार्तिकयोचावणिकपिधारणेपिवेशःप्रवेशासनशमफलदास्यात् सनत्कुमार गृ हारंभोदिन सैर्धिष्ण्येोपिशेट्टहमिति अत्रसामान्यनोगृहारंभोदिनामासागृहमवेशेऽभिहिनाः जाऐंगृहेग्न्यादिभयान्नवेपिमार्गोर्जयोःप्रायणिकेपिसस्यात् तेच सौम्पफाल्गुनवैशाखमाघश्रावणकार्तिकाः मासास्युर्गृहनिर्माणेपुत्रारोग्यधनपदाइनि नारदोक्तेर्मार्गशीर्षफालानावणकार्तिकाविहिना जत्रोत्तरायणएवगृहप्रवेशस्ययाक्यांतरविहितलात श्रावणकार्तिकमार्गशीर्षाणामुत्तरायणलाभावाविरोधेनूतनजीर्णगृहप्रवेशान्यांव्यवस्था कथंभागलिहिननारदपाक्येनउत्तरायणसाहचर्येणनूननगृहप्रवेशसपूर्वपवेशयोर्विधानात्-गृहारंभोदितैर्मा सरित्यनेननुसामान्यनस्त्रिविधस्यापिपवेशस्यविधानादुत्तरायणीयमासास्त्रिविधगृहप्रवेशेशभाद क्षिणायनीयमासाश्रावणादयस्तजार्णगृहमवेशाविषयाइ अतएवनारदोमार्गशीर्षकार्तिकयो¥ननषवे | For Private And Personal Use Only

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355