Book Title: Muhurt Chintamani Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाह मृदुभवेनि एघुसप्तदशसनसत्रेषुवारत-पुरुषस्यार्चनंभूतबलिंचकारयेत् गृहपतिस्तिपू जांकुर्यात् पुरोहिनीवास्तपूजाकारयेत् हकारन्यतरस्यामित्योकर्तुः कर्मत्वम् वास्तपूजापकार माहबसिष्ठः निर्माणमंदिराणांचवेशत्रिविधोपिच वास्तपूजाभकर्त्तव्यायस्मानांकथयाम्पत गृहम ध्येहस्तमासमंतातंदुलोपरि एकाशीतिपर्वकार्येतलेस्तल्यंसशोभनम् एकद्विधिपदापंचचत्वारिं शसरार्चिता द्वात्रिंशाह्यतोवक्ष्यमाणाश्चांतस्त्रयोदश नेषांस्थानानिनामानिवक्ष्यामीश्वरकोण तः तत्राग्निःशंझकोणस्थस्वसौचैकपदेश्वरः आकाशचापूरयनःक्रमादकपदेश्वरौ एवंपाच्यांनवज्ञा खालेवमेवान्यदिशाच आयत्यावेकपदौहिपदाःपंचमध्यगाः शिरव्यायशावाकाशांताअमराःपूर्व त्रिकोणकेंदायधनविगैःशौर्लग्नेत्रिषष्ठायगतैश्चपापकैः 3 मागगाः आयत्यावेकपदौद्धिपदा:पंचमध्यगाः पूषायशेयमांताः स्युरमरायाम्पसागगाः आय श्रांत्यावेकपदौरिपदा-पंचमध्यगा अशौपितगणाधीशात्पापांना पश्चिमेसरा: आयंतौशवेकपा दौहिपदा-पंचमध्यगा: रोगादिदित्यंतसरा सप्तसौम्यादिशिक्रमात् तत्राधस्थचतुःकोणेवाशानादिषु। चक्रमात् आपःसावित्रविजयरुद्राश्चैकपदेश्वराः मध्येनपोब्रह्मातस्यैशानादिकोणगाः आपन सोथसविताविबुधाधिपसंज्ञक राजयक्ष्माचचलारःसराश्चैकपदेश्वरा ब्रह्मणःपूर्वनोदिक्षधिप दाश्रामराममा अर्यमारविवस्वांश्चमित्रःपृथाधर-कमान स्वस्थकेलेषुदेवेषस्थापितेचारशंभ|| For Private And Personal Use Only

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355