Book Title: Muhurt Chintamani Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 332
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 मु-री || अथपंचांगशुहिंलग्नशाईचानुष्टुभाह पौमार्केति भोमार्कचारोरिक्ताचपसिदा अमाअमावास्याम-प आदितःयतउपलक्षणत्वादष्टम्याप एतैरुनेकाले तथाचरराशिमेषकर्कतुलामकरैरहितेलग्नेस्थिरे| द्विस्वभाववेत्यर्थः तथाविपंचकेरुगनलनृपचोरामृत्कसंज्ञकपंचकरहितेत्यर्थः उत्तंच दारिद्यप्रतिपकुः / चितुर्थाधनहारिणी अष्टम्युच्चाटनचैवनवमीशपघानिन दशेराजभयंज्ञेयंभूतेदारविनाशनमि नि मांडव्येनस्तंभोच्छाये धनिष्ठापंचकेनैवकुर्यास्तंभसमुच्छ्य सूत्रधारशिलान्यासपाकारादिसमा रभेदिति व्यत्यरति अष्टमहादशस्थानव्यतिरिक्तस्थौ शुभपापैरतृतीयैकादशषष्ठस्थानस्येश्यो गौमार्करिक्तामायूनेचरोनेंगेविपंचके व्यशंत्यस्यैः शोर्गेहारंभस्या यारिगैःपलैः 18 देवालयेगेहविधौजलाशयेराहोर्मुरवंशंदिशोषिलो मता पलक्षितेलग्नेगृहारंभःकार्यः 18 अथदेवालयादोषिदिक्षराहुमुखमिंद्रवंशयाह देवालयइति अबयथासंरव्यंसंबंधः देवालयमारंभराहुमुखमानानस्त्रिराश्यवस्थितेसूर्येऐशानातो || विलोमतोविपरीतविदिक्षवायव्यादिषुराहुर्मुरघस्यान् यथा मानमेषषराश्यवस्थितेसूर्यईशान्यारा हस्पम् मियनकसिंहस्थितेर्केवायव्याम् कन्यातुलाश्चिकस्थितेने त्याम् धनुर्मकरम्भ स्थेकेआग्नेय्यांराहुमुखमित्यर्थ एवंगृहारंभपि सिंहातषित्रिराश्यवस्थितेविलोमन ऐशान्या || | 164 || राहुमुरवस्यात् रश्चिकादिविवायव्यांकुंमादिविभेन;त्याम्चषादिधि आग्नेय्यांगहुमुसंस्थान || For Private And Personal Use Only

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355