Book Title: Muhurt Chintamani Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुदी || सतियाम्योत्तरमुरयसदनंदक्षिणमुखमुत्तरमुरवंवासदनंगृहंस्यात् नारदः गृहसंस्थापनंसूर्येमेषगे। 162 शादंभवत्यषस्थेधनरसिस्यान्मिथुनमरणंभवंकर्कटेशभदंमोक्तं सिंहेमृत्यविवर्धनमकन्या रोगंतुलासौख्यंशश्चकेधनवर्धनम् कार्मुकेचमहाहानिर्मकरस्याइनागमा कुंभेतुरललाभः स्यात्मीने सयभयावहमिनि चांदमासानाह भापनि: शोकोधान्यंमृतिपशहतीव्यतिर्विनाशोयुईमृत्यक्षनि रथधनंपाश्चवर्भयंच लक्ष्मीपातिर्भवतिभवनारंभकर्तुःक्रमेणचैत्रादूचेमुनिभिरितिफलं वास्ता स्वोपदिष्टइति अत्रसौरचांदेमासानांमहानशामाशभफलविरोधा अवचिकीर्षितगृहहारानुकूल रविसंक्रमसमाचीनविहितमासेधेचवेशारवादिषुगृहारंभ कार्यइनिविरोधाभावइतितथैवोपनिबर्ड सरनियममाहीपतिः कार्कनकहारकुंभगतेपूर्वपश्चिममुखानिगृहाणि नौलिमेषरपत्रिकयो गेदक्षिणोत्तरमुरवानिचकुर्यात् अन्यथायदिकरोनिदुनिर्याधिशोकभयनाशमनने मानचाप। मिथुनांगनागनेकारयेत्रगृहमेवभास्करेइति तरकुंभासहितेफाल्गुनेभागपरमुखंगृहकार्यम् - भयौनिहितयोरेकवाक्यताश्रयणान-एवमग्रेपिसर्वत्र जगन्मोहने पाषाणेशादिकेहानिर्नेिद्यमासेन कारयेत् तृणदारुगृहारंभेमासदोषोनविद्यतइति अथनक्षत्राण्याह भवनि वाणिरोहिण्युत्तरा अयम् मृदुनिमृगरेवतीचित्रानुराधा-वरुणःशततारकास्वाती सर्धनिष्ठा अर्कोहस्तःपुष्यचएष मेषुगृहनिर्माणसशभस्या गर्गः व्युतरेपिचरोहिण्यांपुष्येमैत्रेकरद्वये धनिष्ठानियेपोष्णेगृहारंभःप्रशस्यनइति अत्रमृगोनोक्तः तदुक्तिश्चमहेश्वरायुक्तः सूतीगेहमिति अदित्यांपुनर्वसी For Private And Personal Use Only

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355