Book Title: Muhurt Chintamani Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 326
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org || मूलादित्रितपंचापेशेषेषुनवराशपति अयंपक्षोपास्तशास्त्रेनवांशानुक्रुक्तः गृहस्यनसत्रराशिज्ञाना-पनिवर्णोपश्यामिसायक्लपकारेणगृहस्वामिनक्षत्रराशिवशात्परितादिविचारोविधेयः तत्रनारावधेपा शस्त्यमुक्तंचिंतामणो सेव्यसेवकयोवगृहतस्वामिनोरफि परस्परंमित्रयोदेकनाडीपशस्यतइति तिथिमयोजनंदीरत्तांचवर्जयेदिनि योगानामपिदुष्योगाश्चवाः आयु:मयोजनंतायकालंगृहायस्थितिरिति अवाभाशंशादिसिध्यर्थअंगुलादिकंपक्षिप्यविशोध्यवाक्षेत्रफलंसाध्यम् 12 अथगृहाग रंतषवास्तचक्रंशालिनीश्यामाह गेहायारंभइति लामोरामोशनि गेहंगृहंआदिशब्देनपासादयामा आयोवारोंशकोदव्यमृणमृक्षतिथियुनिः आयुश्शाथगृहेशर्क्षगृहभैक्यं मृतिपदम् गुणकाः९९६८३.९१ भाजकाः 79128 3715 25 120 गेहदद्यारंभे माहुत्सशीर्षेरामैहोवेदौरयपादे शून्यं वेदैःपृष्ठपादेस्थिरखंरामे:पृष्ठेश्रायुगैर्देशकुक्षौ 13 दिनदारंभेसनिअमान्सूर्या कांतनक्षत्रात्रामस्विभिमैं खस्यवत्सस्यशार्पस्थितैःसद्धिदाहाफलंस्यात् नतोवेदभैः अयपादेपुरस्थितपादयस्थिते शून्यगृहंजनवासरहिनस्यात् ततश्चतुईपृष्ठपादहयस्थौ स्थिरखंग्रहकर्तुः नतो || 161 ||रामै पृष्ठस्थःश्रास्यान नतोयुगैःचतुर्भिः दक्षिणकुक्षिस्थितैः लामा ततस्त्राभिःपुच्छगैःस्वामिनोगृह For Private And Personal Use Only

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355