Book Title: Muhurt Chintamani Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युः६१ उक्तंच गोंरकरल६ष्ट-गुणा३ष्ट नाग-जलधि व्याले-हतंभूफलंनागा- कर दिवाकरा 12 टभ 27 निथी१५ योगे:२७ खसूर्ये १२०भजेत् आयंवारमथांशकंचनमृणंतारांतिथिचिंता येयोगंचायुरिनीहशेषकपदेशागेहनेतापिरितिश्चयैषांपयोजना विषमाय शुभायैवसमायःशोक दुःखद वाराणां सूर्यारधारराश्यशा:सदावन्हिायपदाः यथागणितगतोभौमवार सनिशानदाशी मे पवृश्चिकौतौनिंद्यौ नदंशायस्मिन्कस्मिंश्चिल्लग्नेमेषश्चिकनवांशानिषिश एवंसूर्यवारोकि अन्येषांपारराश्यंशाशभाः अंशानांच गृहस्यागतनक्षतहिराभ्यात्मकंयदि तन्नवांशवशास्त्रज्ञातव्यंसर्वदागृह इति कृत्तिकाहिराश्यात्मिकावशेषेमेष:यादिशेषेष मृगेाधिके शेषेमिथुनम् अन्यथारषः पुनर्वसावप्यंशकायंयावन्मियानमा अन्यथाकर्क एवमुत्तरफालान्यादिषुद्विराश्यात्मकेषूहनीयंनतुनिःसंदिग्धेपश्चिन्यादिषु धनर्णयोश्च धनाधिकंगृहंसोनिर्धनयहणाधिकमिति नक्षत्रस्य विपत्पदाविप तारापत्यरापनिकूलदा निधनारयातारकानुसर्वदानिधनपदा अस्यार्थः गृहक नक्षत्राहमसंख्या नवभक्तावशिष्टयदिविपत्तारादिकंस्याततदातहहमनिष्टस्यात् अन्यथाभुभानि कश्यपः दत्तेदुःखंततायःपंचमःयशः क्षयम् आयुःक्षयंसनमर्क्षकमायादिसयामिति पदातुगृहकर्तहस्यका मेवनक्षत्रंतत्रस्वयमेव निर्णयमाह- गृहनि गृहेशःस्वामिनक्षत्रंपायुक्तमकारेणानानंगृहमंचतयोरै क्यंएकमेवचे स्यातहकर्तुरणपदंस्यात् गृहस्यतत्पनेस्वेकंधिष्ण्यंचेन्निधनपदमितिबसिसोते. वास्तशाहिराश्यात्मकभेषुराश्यादिनिर्णयोन्यथाभिहितः अश्विन्यादिवयंमेषेसिंहेमोक्तंमघात्रयम्।। For Private And Personal Use Only

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355