Book Title: Muhurt Chintamani Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्तुशिल नतोयेदै वामकुक्षौस्थितैः नैस्व्यंदारिद्यम् ननस्विमिर्मुरवस्थे गृहकर्तुः पाडासननेअनव रतस्यात् उक्तंचाचा-चरण त्रिवेदवेदाग्नियुगाग्निवेदषिकेषुभानो शशिभंगृहेषुदाहोविनाशःस्थि रताधनंग्रा:शून्यंचदारिद्रयमृतिःकमेणेति अथैतस्यनिझार्थमाइति अर्कधिष्ण्यादयःसप्तभैरसा फलम् ततोरुदैरेकादशधिणयःसफलम् ततोदिभिर्दशनक्षत्रैरसत्कलमुक्तस्यादितिनिफोर्क उक्तंच रविशात्सप्तनेष्शनिकभान्येकादशाष्टमात् दशशेषाण्यनिष्टानिसाभिजिहषवारकनीति 13 लामोरामैःपुच्छगैःस्वामिनाशोवेदै स्पंवामकुक्षौमुरवस्थै गुमैःपी डासंततंवाधिष्णयादश्रुदिभिरुक्तंाससंत 14 कुंभेफाला नेपागपरमरवग्रहश्रावणसिंहकक्योःपोषनचयाम्योत्तरमरखसदनगा। जगेर्केचराधे मार्गेजूकालिकेसत्यवमृदुवरुणस्वातिववर्कपुष्यैःसूतीगे हखदिस्यांहरिभविधिभयोस्तत्रशस्तःपयेंशः 15 14 अथसूर्यचंद्रमासैक्येनया ||गादिदिक्षाराणिगृहनिर्माणनक्षत्रीणिचस्त्रग्धरयाह कुंभेर्कइति कुंभस्थेसूर्येफालानेचमासिपागा रमुखंगेहंमाग्मुरपश्चिममुरसंवागृहंसत्शमफलंस्थानथावणेमासेसिंहकर्किसंकायोश्चपाङ्मुसंपश्चिममुखंगागृहॅस्यात् पौषमासेनकेमकरसंक्रांतीचपागपरमुखंगृहस्यात् अथगोजगेपमेषगे सूर्येराधेवेशारवेमासियाम्योत्तरमुखंसरनंशभंस्यातू मार्गेमार्गशीर्षेजूकालिगेनुलामिकगतेसूर्य For Private And Personal Use Only

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355