Book Title: Muhurt Chintamani Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 321
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशोषे माग्वदनंगजेतुभूद्रस्ययास्याननमामनंतीति अथगृहारंभबिशिष्यकालनिषधमुपजात्या | ह गृहेशनि अर्केडाज्यशकेविबलेनिर्बलेअरले असंगतेनीचेनीचराशिगतेसनिकमात् गृहशतरूपी सरखवित्तनाशोभवति यथा सूर्यनिर्बलेनीचस्थितेगृहेशस्यनाराबंदीचंदनिर्बले अस्तमितेनीचगतेचा गृहेशस्यस्त्रानाशगुरोईज्यनिर्बले स्तगेनाचगनेवागृहेशस्यसरसनारा शकेनिर्बलेनगेनीचगेवाविता नाश: वसिष्ठत नाचेशत्रुगतेजावेशद्रोथवारयो मिर्मितसदनंशश्वदतिनिस्यत्वमाभुयादिति अस्तदोषोत्रनमात्यः पानिदेवसिकोबुधैः नास्तिदोषः सदाचंदेनमेनेजस्यनाचतइति कर्तुरिति यन्न गृहशतस्वीसरचिननाशोऽहोज्यशकेविबलेस्तनाचे कर्तुःस्थि निनाविधुवास्तनोभेपुरस्थितेपृष्ठगतेरवनिःस्यात् क्षदिनचंद्रस्ताहिशुभम् यत्गृहस्पविस्तारायामवशात्पन्नभंतहभनस्मिन्पुरस्थितेसंमुखस्थिते सनिकर्तृहनिर्माणकर्तुतहहोस्थितिर्निवासोनस्यात् पृष्ठगतेवाविधुवारतनोभेसतिस्वनिःसननंचो रहतायहरंतहशात्सर्वमहानिःस्यादित्यर्थः पुर: पृष्ठस्थितसंचदिग्दारभकमेण यथा गृहेहरारंयस्यां दिशिविधिसितंनदिनक्षत्रेषुचगृहारंभोनकार्य वामदक्षिणनक्षत्रेषगृहारंशः सरवनकार्यः यदुतंब। सशंझना गृहायलधमक्षेचयन्नक्षत्रेचचंद्रमा बालाकासतकेदेयंकृत्तिकादिकमेणच वामदक्षि। ॥णभागेतत्पशस्तंशांतिकारकम् अयपृष्ठेनदातव्यंयदिच्छे यात्मनः कक्षचंद्रस्यवास्तोमअयः॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355