Book Title: Muhurt Chintamani Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 319
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हनिश्चमंचच्येकायगोमूहनिभेतयोर्मुक्व्येकायगोमूहतिभयुक्तस्मिन्सतिभशेषाभ 27 भक्तेसनियच्छेषम् तस्मादिष्णुनामानंशिष्यंअहिहनाअष्टगुणिताहौषकृत्यारव्याएकविंशति विश्वेत्रयोद। शेत्यादयोगृहक्षेत्रफलम् सायंइष्टायसहितआहबदनि अत्रोदाहरणम् इशयः३व्येकः 2 गोभू 19 हतिः / |38 इष्टःरोहिणीतत्संरख्यया 4 युतम् 42 अस्मात्रैः२७ शेष 15 एतत्संरव्ययाफलम् 25 अहि हन म् 200 सायम् 203 इदंचेष्टायनक्षत्रभवंक्षेत्रफलंपूर्वसममेव महङ्गहममाणमाह वेनि वाऽथवानतर शयसहितंजातंयरक्षेत्रफलंअष्टिग्म्येषुयुतं आष्टियशश्चअधिदृशः अष्टिग्भिःषोडशाधिकदिशत्या |216 हतोगुणिनीयरष्टाएकदिन्याचंकानेनयुक्तंकार्यमित्यर्थः अत्रैवाचार्यपपौत्रगोपिराजस्यापिपद्यम पेशायनक्षत्रभवोयदैर्घ्यहस्याहिस्तनिर्विस्तृतिहदार्पता आ याध्वजोधूमहरिश्वगोरवरे संध्यांक्षकापिंडदहाष्टशेषिते 4 इएाट्यमुनादयोहिरहि - हृच्छेषात्यजेत्स्वायतोनोचेच्छुद्यनिशोध्यमष्टसहिनाच्छेषंधिहत्सायकम्। चेत्स्यादिष्टयुतंयथातुनदशेषस्यादथोरामहत्याप्तमादिकरान्विताः फलमभीष्टायर्क्षजंजायते सिरेभक्तः स्पास्करादिष्टदीर्घमानार्थकादितिमान्भभोगान् ताययावत्यक्षिपेदिष्टमानविस्तारस्यादिष्टदैर्येणभक्ते 3 अथोनरार्धनध्वजायायानाह आयैर्वर्णपरलेनचहारनिवेशनमुपजात्याह आयाइति ध्वजादिकाइति पिंडेक्षेत्रफले अष्टशेषितेयदवशिष्टंतत्सरिमिताध्वजादिकाआयाः स्युः ध्वजधूमौषसिझे हरिसिंह सा // For Private And Personal Use Only

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355