Book Title: Muhurt Chintamani Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुन्टी- नसबंव्यवहारनाम्नाविवाहोत्तमेलापकविधिनाशभस्यान नदेवखेटभंकल्प्यम् यमध्वजाद्या वा-य. // येविषमआयइप्सितःस्यात्सएवेष्टायाकल्प्या नात्यांविस्तारायामज्ञानम् यथा नीलकंठस्यानुराधान क्षत्रंतस्यरोहिण्यासहमेलापक संभवताताष्टरोहिणीकल्पितम् तत्संरच्या 4 एकोनितेर्स 3 अने नहिनिथ्यो 152 हताः 456 इपायःसिंहः कल्पितः तृतीयरूपोनितइष्टोयः 2 अनेनेंदुनागा:न्यु णिना: 162 युताः 61 घनत्र 17 युताः 635 भूपाश्चिभि 216 विभक्तःशेषे 203 इदमेवक्षेत्रफलं गृहस्यायनक्षत्रभवम् अथकल्पिनदैर्घ्यम् 29 अनेनमक्तेलब्योविस्तार: 7 अथकल्पितविस्तृ ति: भक्तोलधंदैर्ये 29 अत्रगोपाराजाचार्यरुतंसूत्रम् विष्णुव्येकायगोधू 19 इनिभयुजिफ युक्तापन 17 श्वापियुनाविभत्ताभूपाश्चिभिःशेषमितोहिपिंडं 3 लंगोपिराजोभशेषात्सायंवेशाष्टिगया 216 युतमहि- हताहक पहत्या 21 ख्यविश्व १३॥बाणा सिझ 24 टिनागोन्डु तिराति 19 गिरिश ११च्या 3 कृती 22814 तुतला 25 त्यस्य 10 कक्षमा नरव 20 ना२र्णन विकृति 23 दिना१५ या 7 कृती 26 मेंदु 18 काटा 10 गोपाराजः | कथयनिविष्णुम गोमूहनिभयुजिसनिअहिहतारमरुत्याख्यविश्वादयः फलंआह विगतः एकोप | 157 स्मात्सव्येक चासोंआयश्यव्येकाया ध्वजादिरिटायः सचगोमवाएषांपरस्परगुणानांव्येकायगोभू For Private And Personal Use Only

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355