Book Title: Muhurt Chintamani Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 322
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सु-री 152 ठेनशस्यनइति अपमाशयः कृतिकादिसप्तनक्षत्रेअनुराधादिसप्तसयागृहनक्षत्रेचंदनक्षत्रे चाम चसतिपूर्वारंपश्चिमहारंवानकार्यम् तत्रचंद्र पृष्ठस्थितोअगस्थिनोवाभवति एवंमधादिसमसध निष्ठादिसप्तसचागृहनक्षत्रेचंदनक्षत्रेवासनिदक्षिणहारमुत्तरारंवानकार्यमित्यर्थः ६इदानीव्यय कथनपुरःसरसफलमंशकज्ञानंउपजात्याह भामिनि पागुक्तदिशाकल्पितंयहभंतत्रनागैरएभिस्त टंअवशिष्टंच्ययहरिनः यथा रोहिणीपं 4 अयमेवव्ययः असोव्ययः ध्रुवादिनामाक्षरयुक् झवादिना मान्यधुनववक्ष्यनियत्यानिदिक्षनामानिदिक्षहाराणिचिकार्षितानितदनुरोधेनयदागतंकवादिना भनाग़तष्टंव्यय रितासौधुवादिनामाक्षरयुक्सपिंस तटोगुणैरिं दहतांनुभूपााशामवेयुर्न भोंतकोत्र - दिक्षुपूर्वादिनःशाला भुवामूहितागजाः मतदक्षरसंख्ययायुक्तः ततः सपिंडःपागानीतपिंडातःगुणेस्विभिस्तष्टोभक्तावशिष्टः एकदिविशेषेणइंद्रयमराजसंज्ञकारूपयोंशाःस्फः अत्रगृहारंभंजकोयमा योंशकोनशभः अर्थादिंद्रराजानौशाफलदौ 7 अथशालावाद्यानयमनुष्टुभाह दिक्षिति पा ॥च्यांगरचिकीर्पिनेशालाझचांकएकः दक्षिणस्यादौ पश्रिमायांकृतावखारः उत्तरस्यांगजाअष्टौ अथा। 159 दिकपरत्वेनयावंतिद्वाराणिएकंडेत्रीणिचत्वारिवाचिकार्षितानितावतांशालाझवकानांसंयोगःसैकः / / For Private And Personal Use Only

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355