________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सु-री 152 ठेनशस्यनइति अपमाशयः कृतिकादिसप्तनक्षत्रेअनुराधादिसप्तसयागृहनक्षत्रेचंदनक्षत्रे चाम चसतिपूर्वारंपश्चिमहारंवानकार्यम् तत्रचंद्र पृष्ठस्थितोअगस्थिनोवाभवति एवंमधादिसमसध निष्ठादिसप्तसचागृहनक्षत्रेचंदनक्षत्रेवासनिदक्षिणहारमुत्तरारंवानकार्यमित्यर्थः ६इदानीव्यय कथनपुरःसरसफलमंशकज्ञानंउपजात्याह भामिनि पागुक्तदिशाकल्पितंयहभंतत्रनागैरएभिस्त टंअवशिष्टंच्ययहरिनः यथा रोहिणीपं 4 अयमेवव्ययः असोव्ययः ध्रुवादिनामाक्षरयुक् झवादिना मान्यधुनववक्ष्यनियत्यानिदिक्षनामानिदिक्षहाराणिचिकार्षितानितदनुरोधेनयदागतंकवादिना भनाग़तष्टंव्यय रितासौधुवादिनामाक्षरयुक्सपिंस तटोगुणैरिं दहतांनुभूपााशामवेयुर्न भोंतकोत्र - दिक्षुपूर्वादिनःशाला भुवामूहितागजाः मतदक्षरसंख्ययायुक्तः ततः सपिंडःपागानीतपिंडातःगुणेस्विभिस्तष्टोभक्तावशिष्टः एकदिविशेषेणइंद्रयमराजसंज्ञकारूपयोंशाःस्फः अत्रगृहारंभंजकोयमा योंशकोनशभः अर्थादिंद्रराजानौशाफलदौ 7 अथशालावाद्यानयमनुष्टुभाह दिक्षिति पा ॥च्यांगरचिकीर्पिनेशालाझचांकएकः दक्षिणस्यादौ पश्रिमायांकृतावखारः उत्तरस्यांगजाअष्टौ अथा। 159 दिकपरत्वेनयावंतिद्वाराणिएकंडेत्रीणिचत्वारिवाचिकार्षितानितावतांशालाझवकानांसंयोगःसैकः / / For Private And Personal Use Only