SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकयुनःसन्झवादिकंचेश्मगृहंस्यात् यथा पूर्वस्यांपाश्चमायांद्वारेअपीटेशालाझचो॥४ अनयोर्यो ग:५सैक: ६गृहंजानकांताख्यम् एवंपूर्वदक्षिणोत्तरदिक्षशालाशवाणां॥२॥ संयोग: सैकः१२) धनदाख्यंगृहम दिक्चतुष्टयेक्जियारव्यगृहंषोडशमिति - अथवादानांनामाक्षरसंरच्यायथाच कंछंदसाह निथ्यकेंनि दिक्षपूर्वादितइत्यादिनायन् अवादिवेश्मसमागतंशालावांकसंयोग:सैको श्मेकतदिशासंख्यामवधारयेत् साचेत्संख्यापंचदशाहादशीअष्टमीषोडशानवमीएकादशीचतुर्दशी वास्यालदागृहनामाक्षरंत्रयात्मकस्यात् 15 128 16 911 14 अत्रत्रीण्येवाक्षराणिसैवसंरच्या पथ शालावांकसंयोगःसैकोवेश्मझवादिकम् - तिथ्युशिष्टिगोरुद्रश केनामाक्षरंत्रयम् भूधब्धीधंगदिकवन्हिविश्वेषौनगेऽब्धयः प्रव धान्येजयनंदौरसरकांतमनोरमंसमुखंदुर्मुखागम माहितीयाचतुर्थीपंचमीषष्ठीदशमीनीयात्रयोदशीवास्यान् तदागृहनामोअक्षरयात्मकंस्थान सासरव्यासप्तमीस्यातूनदाब्धयश्चतुरक्षरंगृहनामा 9 अथयद्यपिझवादिनामाक्षरसंख्याज्ञानंपापयेनैवजानंतथापित्तन्मध्येकानिशमानिकान्यशभानिस्त्यसदृशफलसूचनार्थषोडशगृहाणांनामानिा अयोगीतिछंदसाह भयधान्येइति अवार्यागातिलक्षणंवाआर्यापूर्वार्धयदिगुरुणेनाधिकेननिर्धा निर्युक्तंइनरनहान्निखिलंयदीयमुदिनेयमार्यागातिरिति अत्रार्यासापूर्वा.।.॥35॥5--15 For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy