Book Title: Muhurt Chintamani Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुकुस गौरीप: स्वरोगर्दभःरोहस्ता वांक्षाका सार्थेकः 4 सर्वदिशाति धजारव्येआयेसर्वदिशि वा-या दिक्चतुष्टयोपगृहारंकार्यमहरौसिंहायेपूर्वदक्षिणोत्तरदिक्षारंकार्यम्भपश्रिमादिशिलथारपा स्येमाच्यादिश्येवदारंनान्यदिक्षागजारव्येआयेपाग्यमयोः पूर्वदक्षिणदिश्योःगृहारंकार्यम् आयानांप योजनमाहविश्वकर्मा उपसिंहंगजेचैवखुंटेकपटकाटयोसहिप पुनःभयोकव्योवापीकूपसरस्सच मृगें द्रमासनेदद्याच्छयनेषुगजपुनसपंपोजनपात्रेषुछत्रादिषुपुनर्जजम् अग्निवेश्मससर्वेषुगृहेवन्युपजी। विनाम् धूमंनियोजयेत्तेनिस्थानम्लेंछादिजानिषु वरोवेश्यागृहेशस्तोचाक्षश्चापिकुदीषुषसिंह अजादिका सर्वदिशिध्वजेमुखंकार्यहरौपूर्वयमोत्तरेतथा प्राध्यार षेपाग्यमयोर्गजेथवापश्चादुदकपूर्वयमेहिजोदितः // ध्वजचापिपासादपुरवेश्मनि माजायेवाध्वजायेवागजानांसदशनम् अभ्यालयध्वजायेचखरायेष / भपिया अमंशपरस्त्राणांषायेवाध्यजेपिवा भादुकोपानहौकार्यसिंहाख्येप्यथवाध्वजेतानामप्या नुक्तानांसर्वेषांचवजःशभइति अथबाह्मणादिवर्णपरत्वेनहारानवेशनमाह अथवति हिजादितोबार णादिवर्णविभागेनपत्रादुदक्पूर्वयमेयथा ब्राह्मणस्यपश्चान्मुखम् क्षत्रियस्योदमुखम् पैश्यस्यपूर्व | 157 सुषम् शूद्रस्परक्षिणामुरपमित्यर्थ श्रीपतिः वनेपनीचीमुरवमयजानामुद संभूमिभृतांचसिंहे For Private And Personal Use Only

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355