Book Title: Muhurt Chintamani Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 316
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरी 156 मामासस्यशाःस्यान् अन्यथानशभरत्यर्थः यथानीलकंठराशेरीमकारव्यातपंचमोमानराशिचरणा दरनश्चरणादिनालकंठस्यवासयोग्य नाम:उतच अत्रनामराशेरेवयाह्या काकिण्यांवर्गकडोचवादे | यूनेस्वरोदये मंत्रपुन चरणेनामराशेःषधानतइति अचयामात्मनोरुतमाधमखंचाह संचामान वर्गास्त अकचटतपयशवर्गा:खगेशमार्जारसिंह शनांसारखुमृगावानांनिजपंचमरिणामष्टोइमता| नत्रयस्यपुंसोयत्संरच्याकोवर्गोगरुडादिस्तहर्गसंख्यांहिगुणविधायपरस्ययामादेर्वर्गसंख्ययाट्यांचह। खातैरष्टभिःशोषितमपशिष्टता:सुंसःकाकिण्योज्ञेया एवंयामादेरपिवर्गसंरच्याद्विगुणीकखापरस्यसो काकिण्यस्वनयोश्चताहियरतोयस्याधिका सोर्थदोथरारंद्विजवैश्यशू दनुपराशीनाहितपूर्वतः१ वर्गसंख्ययान्यांहवागर्भजेंदवशिष्टाःग्रामस्यका किण्योभवंति एवंअनयोःपुरुषमामयो काकिणीनांविवरायस्याधिकाअवशिष्यतेसोर्थदः परस्यलाभ दम्यथा नीलकंठस्यवर्ग:सर्पः तसंरच्या 5 हिगुणः 10 चरणादिर्वर्ग:सिंहः 3 तसंख्ययायुक्ता १३गजभक्तावशेषं 5 नीललंउस्यकाकिण्यः एवंग्रामवर्गसंरच्या३ हिगुणा नालकंठवर्ग ५संख्ययायुक्ताः 11 भक्ताशेषं ३यामस्यकाकिण्य योरंतशेषं 2 नीलकंठस्याधिकलेनदानलाइव्यहानिरित्यर्थः उक्तंच संवर्गहिगुणीकृत्यपरवर्गेनयोजयेन् अष्टभिस्तहरेभागयोधिकासऋणीभवेदिति अथहारवेशन ||माह अथेनि हिजादिराशीनापुंसांकमेणपूर्वतःपाच्यादिदिक्चतुष्टयेहारहितम् यथा हिजराशीना // For Private And Personal Use Only

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355