________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरी 156 मामासस्यशाःस्यान् अन्यथानशभरत्यर्थः यथानीलकंठराशेरीमकारव्यातपंचमोमानराशिचरणा दरनश्चरणादिनालकंठस्यवासयोग्य नाम:उतच अत्रनामराशेरेवयाह्या काकिण्यांवर्गकडोचवादे | यूनेस्वरोदये मंत्रपुन चरणेनामराशेःषधानतइति अचयामात्मनोरुतमाधमखंचाह संचामान वर्गास्त अकचटतपयशवर्गा:खगेशमार्जारसिंह शनांसारखुमृगावानांनिजपंचमरिणामष्टोइमता| नत्रयस्यपुंसोयत्संरच्याकोवर्गोगरुडादिस्तहर्गसंख्यांहिगुणविधायपरस्ययामादेर्वर्गसंख्ययाट्यांचह। खातैरष्टभिःशोषितमपशिष्टता:सुंसःकाकिण्योज्ञेया एवंयामादेरपिवर्गसंरच्याद्विगुणीकखापरस्यसो काकिण्यस्वनयोश्चताहियरतोयस्याधिका सोर्थदोथरारंद्विजवैश्यशू दनुपराशीनाहितपूर्वतः१ वर्गसंख्ययान्यांहवागर्भजेंदवशिष्टाःग्रामस्यका किण्योभवंति एवंअनयोःपुरुषमामयो काकिणीनांविवरायस्याधिकाअवशिष्यतेसोर्थदः परस्यलाभ दम्यथा नीलकंठस्यवर्ग:सर्पः तसंरच्या 5 हिगुणः 10 चरणादिर्वर्ग:सिंहः 3 तसंख्ययायुक्ता १३गजभक्तावशेषं 5 नीललंउस्यकाकिण्यः एवंग्रामवर्गसंरच्या३ हिगुणा नालकंठवर्ग ५संख्ययायुक्ताः 11 भक्ताशेषं ३यामस्यकाकिण्य योरंतशेषं 2 नीलकंठस्याधिकलेनदानलाइव्यहानिरित्यर्थः उक्तंच संवर्गहिगुणीकृत्यपरवर्गेनयोजयेन् अष्टभिस्तहरेभागयोधिकासऋणीभवेदिति अथहारवेशन ||माह अथेनि हिजादिराशीनापुंसांकमेणपूर्वतःपाच्यादिदिक्चतुष्टयेहारहितम् यथा हिजराशीना // For Private And Personal Use Only