SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org कर्करश्चिकमानानांपूर्व दिशि वैश्यराशीनांदपकन्यामकराणांदक्षिणदिशि शूद्रराशीनांमियननुलाऊ भानांपश्चिमदिशिनृपराशीनांमेषसिंहधनुषांउत्तरदिशिरारंहितम् अश्वराशिपरत्वेनग्रामनिवासे निषि स्थानानिवसंततिलकयाह गोसिंहति वक्तुमिष्टस्ययामस्यवस्वविभागवन्नवधाविभागंरुखामध्येषि भागेगोसिंहनकमिशनननियसेक्सषसिंहमकरमिथुनराशिमंतःपुरुषानवसेयुः अथपूर्चककुभः पूर्व दिशानोपदिग्गतोष्टदिक्षअलिश्चिका तदादिराशिमंतःपुरुषानरसेयुः यथा पूर्वस्यावृश्चिक: आग्नेय्या सपोमीनः दक्षिणस्यांकन्यामत्यांकर्क: पश्चिमायांधनुः वायव्यांनुला उत्तरस्यांमेषः ईशान्यांकुंभानव गोसिंहनकमियुनं निवसेन्नमध्ये ग्रामस्यपूर्वककुभोलिमषांगनाथ ककोधनुस्तलममेषघटाञ्चनहुदगा:स्वपंचमपराबलिनास्युरेद्याः 2 एकोनिनेष्टाहताहितिथ्योरुपोनितेष्ठायहतेंदुनागैः / सदित्यर्थः यथा अवर्ग:पूर्वस्याम् कवर्गआग्नेय्याम् चवर्गोदक्षिणस्याम्टवर्गोनैत्याम् नवर्ग:पश्चि मायाम्नवर्गोवायच्याम् यवर्गउत्तरस्याम् शवर्गईशान्याम्बलाइत्यर्थः कीदृशःवर्गा:स्वपंचमपरा:स्व स्मात्संचमःपर:शत्रुर्येषांते यथा अवर्ग:पूर्वस्यांबलाअनेन पश्चिमायांद्वारं निवासोनविधेयः एवंकवर्गा दीनामपिवायच्यादौहारंनिवासीवानविधेयः 2 अथेष्टनक्षत्रायाभ्यांइष्टभूम्या विस्तारायाममिंदबन्ने दवंशापूर्वार्धनाह एकोनितेनि स्वेष्टायतिच नत्रराशिकूदादिदंपत्योरिवनियोदिनिवसिष्ठोत्ते यदेव For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy