Book Title: Muhurt Chintamani Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 317
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org कर्करश्चिकमानानांपूर्व दिशि वैश्यराशीनांदपकन्यामकराणांदक्षिणदिशि शूद्रराशीनांमियननुलाऊ भानांपश्चिमदिशिनृपराशीनांमेषसिंहधनुषांउत्तरदिशिरारंहितम् अश्वराशिपरत्वेनग्रामनिवासे निषि स्थानानिवसंततिलकयाह गोसिंहति वक्तुमिष्टस्ययामस्यवस्वविभागवन्नवधाविभागंरुखामध्येषि भागेगोसिंहनकमिशनननियसेक्सषसिंहमकरमिथुनराशिमंतःपुरुषानवसेयुः अथपूर्चककुभः पूर्व दिशानोपदिग्गतोष्टदिक्षअलिश्चिका तदादिराशिमंतःपुरुषानरसेयुः यथा पूर्वस्यावृश्चिक: आग्नेय्या सपोमीनः दक्षिणस्यांकन्यामत्यांकर्क: पश्चिमायांधनुः वायव्यांनुला उत्तरस्यांमेषः ईशान्यांकुंभानव गोसिंहनकमियुनं निवसेन्नमध्ये ग्रामस्यपूर्वककुभोलिमषांगनाथ ककोधनुस्तलममेषघटाञ्चनहुदगा:स्वपंचमपराबलिनास्युरेद्याः 2 एकोनिनेष्टाहताहितिथ्योरुपोनितेष्ठायहतेंदुनागैः / सदित्यर्थः यथा अवर्ग:पूर्वस्याम् कवर्गआग्नेय्याम् चवर्गोदक्षिणस्याम्टवर्गोनैत्याम् नवर्ग:पश्चि मायाम्नवर्गोवायच्याम् यवर्गउत्तरस्याम् शवर्गईशान्याम्बलाइत्यर्थः कीदृशःवर्गा:स्वपंचमपरा:स्व स्मात्संचमःपर:शत्रुर्येषांते यथा अवर्ग:पूर्वस्यांबलाअनेन पश्चिमायांद्वारं निवासोनविधेयः एवंकवर्गा दीनामपिवायच्यादौहारंनिवासीवानविधेयः 2 अथेष्टनक्षत्रायाभ्यांइष्टभूम्या विस्तारायाममिंदबन्ने दवंशापूर्वार्धनाह एकोनितेनि स्वेष्टायतिच नत्रराशिकूदादिदंपत्योरिवनियोदिनिवसिष्ठोत्ते यदेव For Private And Personal Use Only

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355