Book Title: Muhurt Chintamani Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यदाहवराहः पपनसलिलवियुतगणितानान्वितोयसभवनिबहुतोय पंचरूपस्तमेघरति नतम्वग भग्रहणयोग्याअल्पानिदोषदमहतीवृष्टिस्तुगर्भगलनमपनोवाराहेणोक्तम् गर्भसमयेतिर निर्माभापायनिमित्तकृतेतिनिमित्तंशकास्तादिकम् साविकृति विद्युनिउपधीयमानादोषमुप नुयात् एतावतामहारष्टेरेवदोषयलम् अतएवमशंक्षरंतोजलदानशस्ताइतिराहयात्रायामुक्त मनस्मादत्यल्पायामकालरष्टौदोषाभावः अल्पायांतल्पदोष:महत्यांतुमहादोषरति सचमाप्तरा त्रिकइत्यतम् माक् एकनैकमहामोक्तंहितीयेनधिरात्रकम् नृतीयेननुपंचाहंदशरात्रमतःपरम् पशीपदाकितानयावहरूधास्यान्नहिनावदेवदोषः 15 अल्पा यांवोदोषोल्पोभूयस्यांदोषोभूयान जीमूतानानियोषेरोवाजाता याभूयः पौषेतुभिदिनवज्यमाघमासेदिनम् फाल्गुनदिनमेकंतुचैत्रेपटिका इयमिनितु आवश्यककार्यविषयम् पूर्वोक्तमेवार्थस्पष्टीकुर्वन्नावश्यकयात्रायांनच्छातिकंदुटशकुनशांतिपंचानिशकर्यागाथाछंदसाह अल्पायामितिस्पार्थ प्रथमचरणम् अनोयत्याच्या परनिभावत्ययाणादिषुभूपतीनामकालदृष्टिः प्रकरोतिदोषम् यावद्भवेत्संचरतांजनानांतथापथ नांचरणांकिताभूरितितन्निर्मूलत्वादुपेक्ष्यम्सयमस्थानेसतिमार्गमध्येनास्युयंदोषः आवश्यक || || यात्रायांदानमाह जीमूनानामिनि जीमूतानांमेघानांनिपोषेशब्देअकालवृष्टीचाजानायांसूर्येरी || || For Private And Personal Use Only

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355