Book Title: Muhurt Chintamani Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 311
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाम्मा कपोतरवंजनतितिराहेसादयः एनेगच्छतांराजादानांवामांगेवामभागेशस्तास्फः 1 अन्य दष्पनुष्टुपमाह सिकरवनि ठिक्करोमृगजाति पिकका पक्षिविशेषा भासश्रीकंठश्वानराइएपसि- बारुर्मगविशेष स्त्रीसंज्ञका स्त्रीनाम्नांमृगपक्षिण दक्षिणभागगा शभा शेषात्यसिद्धाः 06 अधोक्तव्यनिरिक्तानांमृगपक्षिणांसामान्यतः प्रदक्षिणेनशकुनमनुष्टुभाह पदक्षिणगताइनि रुरु व्यतिरिक्तामृगा पक्षिणश्चयात्रायांपादक्षिण्येनगताश्मलिता श्रेष्ठा शसफलदास्युः परंतुओजाम गाविषमसंख्यास्मिपंचसप्तादयश्चेनंतोदृष्टास्तदातिपन्या स्फः वामेइति स्ववामभागेसरस्वनोगर्दा छिकरपिककोभास श्रीकंठोवानरोरुरु: स्त्रीसंज्ञकाःकाकऋक्षा श्वानास्युदक्षिणाशमाः 106 पदक्षिणगता श्रेष्ठायात्रायांमृगप क्षिणः आजामृगाचजतातिधन्यावामरचरस्वनः 107 शलोनिय अशशकुनानांकियतांकालाविशेषेनैर्बल्यमाह वराहः नयामेरण्यगोग्राह्योनारण्येयामसंस्थित दिग चरोनशर्यानचनक्तंचरोदिचा इंडरोगार्दिनस्तरकलहामिपकांक्षिणः आपगांतरितामत्तानगाह्याः|| शकुनाः क्वचिन शहिनावाजवालेयरंगोष्ट्रमृगाःशशा निष्फला शिशिरेज्ञेयावसंतेकाककोकिलो नतुभादपदेयास्यासूकराश्चटकादयः शरयाक्षादगोकोचाः पावणेहस्तिचानको व्यापक्षवानरही। || पिमहिषासबिलेशयाः हेमनेनिष्फलाज्ञेयापालासर्वेचिमानुपाइति प्रभग्नशकदुमकंटकापुश्म | For Private And Personal Use Only

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355