________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाम्मा कपोतरवंजनतितिराहेसादयः एनेगच्छतांराजादानांवामांगेवामभागेशस्तास्फः 1 अन्य दष्पनुष्टुपमाह सिकरवनि ठिक्करोमृगजाति पिकका पक्षिविशेषा भासश्रीकंठश्वानराइएपसि- बारुर्मगविशेष स्त्रीसंज्ञका स्त्रीनाम्नांमृगपक्षिण दक्षिणभागगा शभा शेषात्यसिद्धाः 06 अधोक्तव्यनिरिक्तानांमृगपक्षिणांसामान्यतः प्रदक्षिणेनशकुनमनुष्टुभाह पदक्षिणगताइनि रुरु व्यतिरिक्तामृगा पक्षिणश्चयात्रायांपादक्षिण्येनगताश्मलिता श्रेष्ठा शसफलदास्युः परंतुओजाम गाविषमसंख्यास्मिपंचसप्तादयश्चेनंतोदृष्टास्तदातिपन्या स्फः वामेइति स्ववामभागेसरस्वनोगर्दा छिकरपिककोभास श्रीकंठोवानरोरुरु: स्त्रीसंज्ञकाःकाकऋक्षा श्वानास्युदक्षिणाशमाः 106 पदक्षिणगता श्रेष्ठायात्रायांमृगप क्षिणः आजामृगाचजतातिधन्यावामरचरस्वनः 107 शलोनिय अशशकुनानांकियतांकालाविशेषेनैर्बल्यमाह वराहः नयामेरण्यगोग्राह्योनारण्येयामसंस्थित दिग चरोनशर्यानचनक्तंचरोदिचा इंडरोगार्दिनस्तरकलहामिपकांक्षिणः आपगांतरितामत्तानगाह्याः|| शकुनाः क्वचिन शहिनावाजवालेयरंगोष्ट्रमृगाःशशा निष्फला शिशिरेज्ञेयावसंतेकाककोकिलो नतुभादपदेयास्यासूकराश्चटकादयः शरयाक्षादगोकोचाः पावणेहस्तिचानको व्यापक्षवानरही। || पिमहिषासबिलेशयाः हेमनेनिष्फलाज्ञेयापालासर्वेचिमानुपाइति प्रभग्नशकदुमकंटकापुश्म | For Private And Personal Use Only