________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मु-टी. || || शानभस्मास्थितुषाकुलेयाकारशून्यालयजर्जराषुसौम्योपपाफ्याकुनःप्रकल्प्य दैवज्ञमन्मेहरोम-म वरंश्रयेदुर्जनकालसर्पोवरंक्षिपेद्यायमुखेस्वमंगमचरंनरेद्वारिनिधिमजाफ्यांनोल्लंययेदुःशकुनंक | दापि अयावश्यककार्येविरुदशकुनेजातेपरिहारमनुष्टुमाह आयरनि आवश्यककार्येविरुद्ध शकुनेजातेएकादशपाणानस्थिलाएकादशभाणपरिच्छेयंकालंस्थित्वेत्यर्थः नतसमीचीनेशकुनेब जेननवापिविरुद्देशकुनेसंरत्तोषोडशसंरव्याकान्याणास्थित्वाशभशकुनेमजेत लवापिपुनस्तृतीयेविरुडेशकुनेसंपत्तेकंचिदपिनबनेन किंतुपरित्यगृहमागच्छे दशगुर्वक्षरे वाणइतिकश्यपेन आद्यपशकुनेस्थित्वापाणानेकादशबजेन हितायेषोडशुमाणांस्तृती शकदमवेशनमृदुभकैक्षिपचरे पुनगम तुपाणायामत्रयमेवपत्तीक्ष्यमित्कक्तमान्यायाविरुवंशकुनमादौरक्षापयत्ननः // प्राणायामत्रयंकुहितायेद्विगुणंचरेत नृतीयेपुनरावृत्यशायायायादिनांनरेइति - अधयायानिएसौगृहभयेकानुपजायाह यांअनिवत्ताविति मृदूनिचित्रानुराधामगरेवत्याभवाणिरोहिण्युत्तराच एभिक्षक राज्ञोयात्रानिवृत्तोपवेशनंशपदमाक्षपचरैर्नक्षत्रै अश्विनीपुष्यहस्ताभिजिनि च | णधनिष्ठाशनतारापुनर्वसस्वाती भिश्चमवेशनपुनरपिगमोयात्रास्यात तस्मादेनानिमध्यमानि शा-1 || 154 दिनक्षत्रेषुप्रवेशेकमारूयादीनांनाश या विशाखायोपवेशस्त्रियोराज्ञानाशः कृत्तिकायांपवेशेगा। For Private And Personal Use Only