Book Title: Muhurt Chintamani Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंसंभोगनैवकुर्यात् च्यवनः त्रिरात्रंचर्जयेसारंपंचाक्षरकर्मच तदहश्यावशेषाणिसप्ताहंमैथुन त्यजेत्याअथवाअशत्तौसप्ताहमतिकामितयास्थातुमशक्तीनदिनेयात्रादिवसेमैकनंनवकुर्यान्। गर्मः यात्राकालेतुसंपातेमैथुनंयोनिषेवते रोगातःक्षीणकेशश्वसनिवर्जेतवानवेनि यदातुमयम दिनेस्त्रीऋतुस्नानाभवनिगमनेचावश्यकतानबनिर्णयमाह च्यवनः आत्ययिककार्यपातेपुष्यस्नाना समागमंकृत्वामुदितोगच्छन्लभतेमनोरथानचिरकालेनेनि यदापुनर्गमनार्थकालांतरमस्तिनाहि नमथुनकखाकालानरेसलग्नेयायादित्यथेसिडम् 95 अन्यदपिशालिन्याह दुग्धमिति अस्मि दुग्धत्याज्यंपूर्वमेवधिराक्षारत्याज्यं पंचराचंचपूर्वम् क्षौदंतैलंगा सरोस्मिन्वमित्याज्यंयत्नाडूमिपालेननूनम् 16 कागच्छतिय दिचेत्तेलगुडक्षारपकमासानि वासरेयात्रादिनेक्षौदंमधीक्षवेनलंतैलला पनंत्याज्यं वमिश्चदैवोडूतांशरीरशोधनार्थबलात्कारकनांवायात्रादिनेनिषिडा-९६ अन्यदपिनी साह भक्तति यदितैलपेकानिवटकादीन्यत्रानि गुडमिक्षाधिकारम् क्षारंसलवणम्पकमांसानि योझकागच्छतिसराजानिरुग्णोरोगसहिनोचिनिवर्तने गर्गः कदुनैलगुडक्षारंपकमांसाशनंतथा झकायोयाससौमोहातव्याधितःसन्निवर्त्ततरनि मांसदुग्धादिनिषधोदोहदव्यतिरिक्तविषयका हिजमितिकवीचहिजश्चनयो समाहार स्वादिजंअवमान्यधिकशब्दताडनादिनामानभंगहवाग / For Private And Personal Use Only

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355