________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंसंभोगनैवकुर्यात् च्यवनः त्रिरात्रंचर्जयेसारंपंचाक्षरकर्मच तदहश्यावशेषाणिसप्ताहंमैथुन त्यजेत्याअथवाअशत्तौसप्ताहमतिकामितयास्थातुमशक्तीनदिनेयात्रादिवसेमैकनंनवकुर्यान्। गर्मः यात्राकालेतुसंपातेमैथुनंयोनिषेवते रोगातःक्षीणकेशश्वसनिवर्जेतवानवेनि यदातुमयम दिनेस्त्रीऋतुस्नानाभवनिगमनेचावश्यकतानबनिर्णयमाह च्यवनः आत्ययिककार्यपातेपुष्यस्नाना समागमंकृत्वामुदितोगच्छन्लभतेमनोरथानचिरकालेनेनि यदापुनर्गमनार्थकालांतरमस्तिनाहि नमथुनकखाकालानरेसलग्नेयायादित्यथेसिडम् 95 अन्यदपिशालिन्याह दुग्धमिति अस्मि दुग्धत्याज्यंपूर्वमेवधिराक्षारत्याज्यं पंचराचंचपूर्वम् क्षौदंतैलंगा सरोस्मिन्वमित्याज्यंयत्नाडूमिपालेननूनम् 16 कागच्छतिय दिचेत्तेलगुडक्षारपकमासानि वासरेयात्रादिनेक्षौदंमधीक्षवेनलंतैलला पनंत्याज्यं वमिश्चदैवोडूतांशरीरशोधनार्थबलात्कारकनांवायात्रादिनेनिषिडा-९६ अन्यदपिनी साह भक्तति यदितैलपेकानिवटकादीन्यत्रानि गुडमिक्षाधिकारम् क्षारंसलवणम्पकमांसानि योझकागच्छतिसराजानिरुग्णोरोगसहिनोचिनिवर्तने गर्गः कदुनैलगुडक्षारंपकमांसाशनंतथा झकायोयाससौमोहातव्याधितःसन्निवर्त्ततरनि मांसदुग्धादिनिषधोदोहदव्यतिरिक्तविषयका हिजमितिकवीचहिजश्चनयो समाहार स्वादिजंअवमान्यधिकशब्दताडनादिनामानभंगहवाग / For Private And Personal Use Only