________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मु-टी- ॥च्छतःपुंसोमरणंस्पात गर्गः यस्तसंपस्थिनोयात्रांभायंनिवाभिनंदति भार्यावानाभिनंदेननसमाया-प१५ निनिवर्त्तते परकीयांस्वकीयांवास्त्रियंपुरुषमेक्क नाडयिखानुयोमोहात्तदंतंतस्पजीवितम् यात्रा यांपस्थितोयस्तब्राह्मणानवमानयेतबासोपतिनिवर्तेततदनंतस्यनीवितम् केषिच्छुभाशभशदान्यात्राकालेशभाशासूचकाना लल्लाभापयगच्चवर्जयनिर्गच्छबजसंसरेनिसिटिकरा:श्वल्वेनेधप्यधिकाप्रमोदजयजीवशब्दाचभागास्तिष्ठनिवर्त्तयकगम्यतेमूढदुर्मने मोहातू पात्रांनेच्छं निबुधाः सनकासितभीनशब्दोनि कासितंरोगार्तध्वनिर्हिकाददिः 17 अथाकालव्याख्यदो विनिवर्ततेसरुग्णःस्त्राहिजमवमान्यगच्छतोसरणम् 0 यदिमाः सचतुर्युपोषमासादिषुधिहिमवेदकालदृष्टि संततिलकगाह पदाति पौषमाधफाल्गुनचैत्रेषुरतुर्घमासेषुयदिर्भित्सा कालराष्टिः पो पादिचतुरोमासानपाप्ताहिरकालजेनिरचनातजनाकालरट्यांजातायांयदिवसथापृथ्वीयावत्पशा वोगवादया भामनुष्यादयस्तेषांपदैश्चरणैरंकिताचिदिनानभवतितावदकालदृष्टेर्दोषोनास्तियदि पशचरणांकिनास्यात्नदादोषोस्येव अत्रपाच्या भल्यरौकर्दमादिबाहुल्यात अत्यल्पादृष्टिोपाय नमहतातिवदंनि नत्रबहुवयाकर्दमापाकरणात् तत्र सितादौमार्गशीर्षस्यपातिपदिवसेतथा पूर्वा|| पादागतेचंदेगर्भाणांधारणंभवेदितिकश्यपोक्तेर्मार्गादिमासागर्भग्रहणकालस्तारष्टिरावश्यकी || For Private And Personal Use Only