Book Title: Muhurt Chintamani Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 146 मु-टी. अभयात्रादिनीयविधिशालिन्याह अग्निहलेतिस्पशर्थम अथनक्षत्रदोहदानशार्दूलविका यामः मेलाह कुल्माषानिनि अञ्चतुर्थचरणप्रियंग्यपूपेसवछंदोशंगोस्ति सगणपक्षेपाकरणानससंपेहेवेनिपिंगलसूत्रेणपकारेरफसंयोगेचमाग्वर्णस्यलपुत्लाभिधानान्सगणपक्षापएवनथानका लिदासः गृहीतपत्यगमनीयवस्पेनि हयाहक्षेअश्चिन्यादिसप्तविंशतिभेषकुल्माषादिकंनक्षत्रदोह दमददंभक्ष्याभक्ष्यवर्णभेदेनदेशभेदेन विचार्यम् भक्ष्यसंभवभक्षयेत अभक्ष्यसंभवेआलोक येत् पश्येत्स्पृशेदोनिध्येयम् यथा अखिन्यांकुल्मापानक्षतस्विन्नमाधान भरण्यानिलमिश्रतंडु|| अग्निहत्वादेवतांपूजयिखानखाविमानयित्वादिगीशम् दलादानंबा ह्मणेभ्योंदिगीशंध्यांखाचित्तेभूमिपालोधिगच्छेत् 3 कुल्माषांस्सिल नडुलानपितथामाषांश्चगव्यंदधिवाज्यं दुग्धमथैणेमांसमपरंतस्यैवरक्तं तथा तत्पायसमेवचापपललंमार्गचशाशंतथाषाश्वियंचपियंग्यपूप मथवाचित्रांडजान्सत्फलम् लानहतिकायांमाषानोहिण्यांगव्यम् गोरसंच // दधिमृगेगव्यमाज्यंएतम् आयांदुम्धम्गव्यमेव पुनर्वसावणमासंहरिणमांसमा पुष्येमृगस्यर | तम् आश्लेषायांपायसम्मघायाम वापस्यपललंमांसम्पूर्वाफल्गुन्यांमृगस्येदंमार्गमांसम् / ||146 तराफल्गुन्यांशशस्येदंशाशंमांसम् इस्तेषाष्टिक्यंषष्टिकान्नम् चित्रायांभियंगुःफलनीएकसात्या For Private And Personal Use Only

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355