________________
कम्माणं खएणं कम्मरयविकरणकरं अप्पुव्यकरणं पविट्ठस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुत्रे केवलवरणाणदंसणे समुपत्रे । तएणं से भर केवली सयमेव आभरणाअलंकारं ओमुयइ२त्ता सयमेव पंचमुट्ठियं लोयं करेति२त्ता आदंसघराओ पडिनिक्खमइ २त्ता अंतेउरमझमझेणं निगच्छइ २त्ता दसहिं रायवरसहस्सेहिं सद्धिं संपरिवुडे विणीयं रायहाणि मझंमझेणं निगच्छइ २त्ता मझदेसे सुहंसुहेणं विहरइरत्ता ॥
इहां मुखबंधणे का नाम भी नथी । पाठ तथा अर्थ में जैनधर्मि को प्रथम विचार के पछे बोलणा जोग्य छे । अधिका ओछा बोलणा जोग्य नही । जैन नाम धरावे अरु मनोकल्पित बाता करे जैनी नही १ फैनी जाणजो ।
एकेक इम कहे छे जिम सक्र इंद्र खुल्ले मुखे बोले छे तब सावद्य भाषा बोले छे । जब सक्र इंद्र मुख ढांक के बोले छे तब निरवद्य भाषा बोले । ते पाठ आगे लिखीए छे ।
અહીં મોંઢું બાધવાનું નામ પણ નથી. સૂત્ર તથા અર્થમાં જૈનધર્મીએ પ્રથમ વિચારવું પછી બોલવું ઉચિત છે. અધિક ઓછું બોલવું ઉચિત નથી. જૈન નામ ધરાવે અને મનોકલ્પીત વાતો કરે તે જૈની નથી ની-વાયડો જાણવો.
કોઈક એમ કહે છે કે શક્ર-ઈન્દ્ર ઉઘાડે મોઢે બોલે ત્યારે સાવધ ભાષા બોલે છે. જ્યારે શક્ર-ઈન્દ્ર મોઢું ઢાંકીને બોલે છે ત્યારે નિર્વધ ભાષા બોલે છે. તે પાઠ આગળ લખીએ છીએ.
सा.पा. ४१ भगवतीक शत १८ उद्देश - २ :
सक्के णं भंते ! देवींदे देवराया किं सावद्यं भासं भासति ? अणवज्रं भासं भासइ ? गोयमा ! सावज्रंपि भासं भासइ अणवजं पि भासं भासइ । से केणणं भंते ! एवं बुच्चइ सावज्जपि जाव अणवज्जं भासं भासति गोयमा ! जाहे णं सक्के देवींदे देवराया सुहुमकायं अणिजूहित्ताणं भासं भासइ ताहे णं सक्के देवीदे देवराया सावज्जं भासं भासत्ति, जाहे णं सक्के देविंदे देवराया सुहुमकायं निजुहित्ताणं भासं भासति ताहेणं सक्के देविंदे देवराया अणवजं भासं भासइ, से तेणट्टेणं जाव भासति । सक्केणं भंते ! देवीदे देवराया किं भवसिद्धिए
१ वातूल ।
३६
मोहपत्ती चर्चा