Book Title: Muhpatti Charcha
Author(s): Padmasenvijay, Kulchandrasuri, Nipunchandravijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 159
________________ सामाणियसाहस्सीहिं जहेव चंदो तहेव आगतो २ नट्टविहं उवदंसिता पडिगतो भंतेति भगवं गोयमे पुछा कुडागरसाला पुव्वभवपुछा एवं खलु गोयमा तेणं काणं तेणं समएणं वाणारसिनामं नगरी होथ्था तथ्थ णं वाणारसीए नगरीए बहिया उत्तरपुरथिमे दिसिभाए अंबसालवणे नामं चेइए होथ्था तथ्य णं वाणारसीए नयरीए सोमीलनामं माहणे परिवसइ अते जाव अपरिभूते उव्वेयजाव सुपरिनिट्टियावि विहरइ तेणं कालेणं तेणं समएणं पासे अरिहा पुरीसादाणिए आइगरे जाव पुव्याणुपुवीचरमाणे जेणेव अंबसालवणे चेइए जाव समोसरी परिसा पज्जुवासइ ततेणं तस्स सोमिलस्स माहणस्स इमीसे कहाए लट्ठस्स समाणस्स इमे एतारुवे अझथिए एवं खलु पासे अरहा पुरीसादानीए पुव्वाणुपुवी जाव अंबसारवणे विहरति तं गच्छामि णं पासस्स अरहतो अंतियं पाउब्भवामि इमाई च णं एयारुवाई अट्टाई हेउई जहा पन्नत्तीए सोमीलो निग्गतो खंडियविहुणो जाव एवं वयासी जत्ता ते भंते जवणिज्जं च ते ? पुछा अव्वावाहं फासुयविहारं पुछा सरिस्सवा मासा एवं कुलत्था || तते णं पासस्स अरहओ सोमिलेणं एवं वुत्ते समाणे सोमीलं माहणं एवं वयासी सोमीला जत्तावि मे जवणिज्जंपि मे अव्वावाहंपि मे फासूयविहारंपि मे तत्ते णं से सोमीले पासस्स अरहओ एवं वयासी किं भंते जत्ता सोमीला जं णं ममं णाणदंसणचरित्ततवसंयममाइएहिं जोएहिं जयणा से तं जत्ता, से किं तं भंते जवणिज्जं सोमिला जवणिजे दुविहे पत्रते तं जहा इंदियजवणिजे य नोइंदियजवणिजे य से किं तं इंदियजवणिजे सोमीला जन्नं ममं सोइंदियचक्खिदियघाणिर्दियजिभिंदियफासींदियाइं निरुवहयाइं वसे वट्टंति से तं इंदियजवणिजे, से किं तं नोइंदियजवणिजे सोमीला जन्नं कोहे माणे माया लोभे खीणे उवसंता नोदयंति से तं नोइंदियजवणिज्जे, से किं तं भंते अव्वाबाहं सोमिला जनं मम वाइयपित्तियसिंभियसंन्निवाइया विविहा रोगायंका णो उदिरिति से तं अव्वाबाहं से किं तं भंते फासूयविहारं सोमिला जन्नं आरामेसु उज्जाणेसु देवकूलेसु सभासु पवासु इत्थिपसुपंडगविवज्जियासु वसहीसु फासुएसणिज्जं पडिहारियं पीढफलगसेज्जासंथारियं उग्गिण्हित्ताणं विहरामि से तं फासविहारं, सरीसवया ते भंते किं भक्खेया अभक्खेया सोमिला सरीसवया भक्खेयावि अभक्खेयावि से केणट्टेणं भंते एवं बुच्चइ सरीसवया भक्खेयावि अभक्खेयावि सोमीला सरीसवया दुबिहा पत्ता तंजहा मित्तसरीसवया धन्नसरीसवया तत्थ णं जे ते मित्तसरिसवा ते तिविहा प० तं० सहजायया सहवड्डियया सहपंसुकीलियया मोहपत्ती चर्चा ४७

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206