Book Title: Mahattara Shree Mrugavatishreeji Author(s): Ramanlal C Shah and Others Publisher: Vallabhsuri Smarak Nidhi View full book textPage 7
________________ महत्तरा श्री मृगावतीजीनी स्तुति - पंडित बेचरदास दोशी (श्लोक-अनुष्टुप) धर्मध्वजधरा प्राज्ञा उपदेष्ट्री प्रजाहितम् । । आगता गुर्जरे पूर्वं, गुरुसाध्वी-समन्विता ।।१।। शास्त्राभ्यासे सुसंलीना, ज्ञानध्यान परायणा । कुर्वाणा सत्कथां नित्यं, लोक धर्म प्रबोधिका ।।२।। साध्वी मृगावती शान्ता, महत्तरेति विश्रुता ! या विहरन्ती पञ्जाबे, विजयते सतीवरा ॥३॥ मृगावतीयमाना वै, गुप्ति समिति संयुता। देशकालौ विजानन्ती, सर्व संक्लेश वर्जिता। . सदा विजयते नम्रा, पञ्चयाम प्रपालिका ।।४।। धर्माभरणं दान्ता, मोहजाल विदारिका ||५|| वल्लभं गुरुं सद्भक्त्या, स्मारिका पाप वारिका । तपस्विनी संयमिनी, राष्ट्र कल्याण वाञ्छिका। गुणानां ग्रहणे प्रष्ठा, सुव्रता बोध दायिनी ॥६॥ बालिकानां महिलानां, सर्वासां धर्मप्रापिका ।।७।। पुनातु गुर्जरं देशं, शृणोतु प्रेम-प्रार्थनाम् । प्राप्नोतु महाकीर्ति, आरोग्यं दीर्घजीवनम् गुर्जरे च यथाकालं, आयातु श्रीमृगावती ।।८॥ .. जनं बोधयतु विश्वं, वीर-शिष्यामृगावती ।।९।। अत्र वः स्मरति नित्यं, अजवाली सुश्राविका । ललिताऽपि नः तनया, सततं जपतितराम् ।।१०|| विज्ञप्तिं नः हृदि कृत्वा, अनुकूलं वो करोतु भोः! । बेचरदास इत्येवं, विज्ञापयति भावतः ।।११।। अमेरिकास्थिता पौत्री, कल्याणी तु निरन्तरम् । पत्रे पत्रे भवतीं वै, नमति स्तौति भक्तित्तः ।।१२।। इत्येवं मया सद्भक्त्या, स्तुता साध्वी मृगावती। चिरं जीवतु जयतु च, यावद् भूतले भास्करः ।।१३।। साध्वीं सुज्येष्ठां धर्मिष्ठां, सुव्रतां किल सुव्रताम् । सुयशां सुप्रज्ञां साध्वीं, वयं वन्दावहे मुदा ।।१४।। મહત્તરા શ્રી મૃગાવતીશ્રીજીPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 198