________________
महत्तरा श्री मृगावतीजीनी स्तुति
- पंडित बेचरदास दोशी
(श्लोक-अनुष्टुप) धर्मध्वजधरा प्राज्ञा उपदेष्ट्री प्रजाहितम् । । आगता गुर्जरे पूर्वं, गुरुसाध्वी-समन्विता ।।१।।
शास्त्राभ्यासे सुसंलीना, ज्ञानध्यान परायणा ।
कुर्वाणा सत्कथां नित्यं, लोक धर्म प्रबोधिका ।।२।। साध्वी मृगावती शान्ता, महत्तरेति विश्रुता ! या विहरन्ती पञ्जाबे, विजयते सतीवरा ॥३॥
मृगावतीयमाना वै, गुप्ति समिति संयुता। देशकालौ विजानन्ती, सर्व संक्लेश वर्जिता। .
सदा विजयते नम्रा, पञ्चयाम प्रपालिका ।।४।। धर्माभरणं दान्ता, मोहजाल विदारिका ||५||
वल्लभं गुरुं सद्भक्त्या, स्मारिका पाप वारिका । तपस्विनी संयमिनी, राष्ट्र कल्याण वाञ्छिका।
गुणानां ग्रहणे प्रष्ठा, सुव्रता बोध दायिनी ॥६॥ बालिकानां महिलानां, सर्वासां धर्मप्रापिका ।।७।।
पुनातु गुर्जरं देशं, शृणोतु प्रेम-प्रार्थनाम् । प्राप्नोतु महाकीर्ति, आरोग्यं दीर्घजीवनम्
गुर्जरे च यथाकालं, आयातु श्रीमृगावती ।।८॥ .. जनं बोधयतु विश्वं, वीर-शिष्यामृगावती ।।९।।
अत्र वः स्मरति नित्यं, अजवाली सुश्राविका ।
ललिताऽपि नः तनया, सततं जपतितराम् ।।१०|| विज्ञप्तिं नः हृदि कृत्वा, अनुकूलं वो करोतु भोः! । बेचरदास इत्येवं, विज्ञापयति भावतः ।।११।।
अमेरिकास्थिता पौत्री, कल्याणी तु निरन्तरम् ।
पत्रे पत्रे भवतीं वै, नमति स्तौति भक्तित्तः ।।१२।। इत्येवं मया सद्भक्त्या, स्तुता साध्वी मृगावती। चिरं जीवतु जयतु च, यावद् भूतले भास्करः ।।१३।।
साध्वीं सुज्येष्ठां धर्मिष्ठां, सुव्रतां किल सुव्रताम् । सुयशां सुप्रज्ञां साध्वीं, वयं वन्दावहे मुदा ।।१४।।
મહત્તરા શ્રી મૃગાવતીશ્રીજી